Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 13, 92.1 snehairyathārhaṃ tān siddhaiḥ snehayedavikāribhiḥ /
Mahābhārata
MBh, 12, 156, 10.1 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca /
MBh, 12, 247, 7.2 anāśrayam anālambam avyaktam avikāritā //
Manusmṛti
ManuS, 7, 190.2 sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 114.2 svabhāvajaṃ sthiraṃ sattvam avikāri vipatsv api //
Matsyapurāṇa
MPur, 154, 16.1 viremuramarāḥ stutvā brahmāṇamavikāriṇam /
Suśrutasaṃhitā
Su, Sū., 34, 23.1 doṣaghnam aglānikaram avikāri viparyaye /
Su, Cik., 38, 12.2 sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ //
Viṣṇupurāṇa
ViPur, 5, 18, 53.2 tadbrahma paramaṃ nityamavikāri bhavānaja //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 2.2 brahman kathaṃ bhagavataś cinmātrasyāvikāriṇaḥ /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 29, 20.2 evaṃ yogarataṃ ceta ātmānam avikāri yat //
Garuḍapurāṇa
GarPur, 1, 168, 30.2 avikārī mahotsāho mahāsāhasiko naraḥ //
Kathāsaritsāgara
KSS, 3, 2, 42.1 dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 274.1 śaṅkhapuṣpī sarā medhyā matā ceto'vikāriṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 11.0 aviṣamiti viṣam avikāri //