Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Āyurvedadīpikā

Buddhacarita
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
Mahābhārata
MBh, 1, 12, 5.21 avighnam astu //
MBh, 3, 204, 15.3 kaccit tvam apyavighnena samprāpto bhagavann iha //
MBh, 3, 243, 2.2 ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava //
MBh, 3, 278, 31.2 avighnam astu sāvitryāḥ pradāne duhitus tava /
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 13, 18, 36.1 tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi /
MBh, 13, 20, 14.2 satkṛtaḥ kṛtakāryaśca bhavān yāsyatyavighnataḥ //
Rāmāyaṇa
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Bodhicaryāvatāra
BoCA, 10, 53.2 tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 230.2 vārāṇasyām avighnena bhavān āvartatām iti //
BKŚS, 19, 15.2 samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ //
Liṅgapurāṇa
LiPur, 1, 103, 80.1 daityānāṃ vighnarūpārtham avighnāya divaukasām /
LiPur, 1, 104, 4.1 avighnaṃ yajñadānādyaiḥ samabhyarcya maheśvaram /
LiPur, 1, 104, 5.2 teṣāṃ tatastu vighnārthamavighnāya divaukasām //
LiPur, 1, 105, 5.1 suretarādibhiḥ sadā hyavighnamarthito bhavān /
Matsyapurāṇa
MPur, 70, 58.2 ātmano'pi yathāvighnaṃ garbhabhūtikaraṃ priyam //
MPur, 99, 4.1 tadavighnena me yātu saphalaṃ syācca keśava /
Garuḍapurāṇa
GarPur, 1, 124, 17.1 avighnena vrataṃ deva tvatprasādān mayārcitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //