Occurrences

Bhāradvājaśrautasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Śatakatraya
Bhāgavatapurāṇa
Rasaratnākara
Sūryaśatakaṭīkā
Tantrāloka

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 4.0 saṃtatam avicchinnam abhiduhanty opavasathāt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
VaikhGS, 1, 21, 6.0 avicchinnena brahmavarcasāyeti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 7.1 āntam avicchinnam anakti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 9, 8.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Mahābhārata
MBh, 5, 122, 39.2 avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ //
MBh, 7, 17, 24.2 śarajālair avicchinnaistamaḥ sūrya ivāṃśubhiḥ //
MBh, 14, 39, 1.3 avicchinnāni dṛśyante rajaḥ sattvaṃ tamastathā //
Rāmāyaṇa
Rām, Ki, 6, 17.1 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ /
Rām, Su, 5, 32.2 hemajālair avicchinnāstaruṇādityasaṃnibhāḥ //
Rām, Utt, 88, 14.2 puṇyavṛṣṭir avicchinnā divyā sītām avākirat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 13.1 māṃsacchedād avicchinnaraktavāhīni daṣṭakam /
Bodhicaryāvatāra
BoCA, 1, 17.2 na tv avicchinnapuṇyatvaṃ yathā prasthānacetasaḥ //
BoCA, 1, 19.2 avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 86.2 krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat //
BKŚS, 28, 4.2 padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ //
Harṣacarita
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Kāmasūtra
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
Kātyāyanasmṛti
KātySmṛ, 1, 318.2 tribhir etair avicchinnā sthirā ṣaṣṭyābdikī matā //
Laṅkāvatārasūtra
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 12, 16.0 saṃtatamavicchinnamityarthaḥ //
Suśrutasaṃhitā
Su, Cik., 1, 116.1 akarkaśamavicchinnamajīrṇaṃ sukumārakam /
Tantrākhyāyikā
TAkhy, 1, 518.1 bhadra vittaśeṣo yāvad āvayoḥ sāmānyaḥ tāvad avicchinnaḥ snehasadbhāvaḥ //
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
Śatakatraya
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 11.2 manogatir avicchinnā yathā gaṅgāmbhaso 'mbudhau //
BhāgPur, 11, 14, 34.1 hṛdy avicchinnam oṃkāraṃ ghaṇṭānādaṃ bisorṇavat /
Rasaratnākara
RRĀ, Ras.kh., 8, 8.1 ekastu vādayedghaṇṭāmavicchinnaṃ niśāvadhi /
RRĀ, V.kh., 12, 30.1 avicchinnaṃ divārātrau yāvatsaptadināvadhi /
RRĀ, V.kh., 20, 87.2 mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Tantrāloka
TĀ, 4, 161.2 avicchinnaparāmarśī līyate tena tatra saḥ //