Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 86, 1.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
Jaiminīyabrāhmaṇa
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
JB, 1, 177, 7.0 āśemā hāvyādātāyāyi bhuvad vājeṣv avitā bhūvāddhiṃ māyi vārdhā iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 11.0 etat parisaraṇāvitarau vedau //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 7.2 prabhañjant senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
MS, 2, 13, 9, 9.1 abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām /
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
Ṛgveda
ṚV, 1, 12, 8.2 tasya sma prāvitā bhava //
ṚV, 1, 36, 2.2 sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya //
ṚV, 1, 44, 10.2 asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ //
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 2, 32, 1.1 asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ /
ṚV, 4, 16, 18.1 bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau /
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 6, 33, 4.1 sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ /
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 46, 4.2 asmākam bodhy avitā mahādhane tanūṣv apsu sūrye //
ṚV, 6, 47, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 6, 61, 4.2 dhīnām avitry avatu //
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 36, 8.2 bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim //
ṚV, 7, 96, 2.2 sā no bodhy avitrī marutsakhā coda rādho maghonām //
ṚV, 7, 96, 5.2 tebhir no 'vitā bhava //
ṚV, 8, 4, 18.2 asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye //
ṚV, 8, 13, 15.2 yad vā samudre andhaso 'vited asi //
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 46, 13.1 sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat //
ṚV, 8, 71, 15.2 viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām //
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
ṚV, 10, 24, 3.2 indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 39, 3.1 amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit /
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 3, 13, 47.3 salile svakhurākrānta upādhattāvitāvanim //
BhāgPur, 4, 4, 17.1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
BhāgPur, 11, 4, 10.4 dhatte padaṃ tvam avitā yadi vighnamūrdhni //
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
BhāgPur, 11, 17, 6.1 kartrāvitrā pravaktrā ca bhavatā madhusūdana /