Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā

Avadānaśataka
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
Aṣṭasāhasrikā
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
Carakasaṃhitā
Ca, Sū., 26, 35.2 cikitsā yair aviditair na yathāvat pravartate //
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Mahābhārata
MBh, 1, 55, 3.8 sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 83, 3.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaścāviditaprabhāvaḥ /
MBh, 1, 99, 22.2 prādurbabhūvāviditaḥ kṣaṇena kurunandana //
MBh, 1, 135, 15.2 purocanasyāviditān asmāṃstvaṃ vipramocaya //
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 2, 5, 28.1 kaccid dviṣām aviditaḥ pratiyattaśca sarvadā /
MBh, 3, 8, 18.1 teṣu sarveṣu śānteṣu gateṣvaviditāṃ gatim /
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 189, 24.1 na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi /
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 4, 1, 7.4 yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ //
MBh, 4, 9, 10.2 na me 'styaviditaṃ kiṃcit samantād daśayojanam //
MBh, 4, 9, 15.2 tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 134, 8.1 asti naḥ kośanicayo mahān aviditastava /
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 11, 8, 13.1 na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa /
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 6.2 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho //
MBh, 12, 38, 15.2 yasya nāviditaṃ kiṃcijjñānajñeyeṣu vidyate //
MBh, 12, 298, 9.1 na tavāviditaṃ kiṃcinmāṃ tu jijñāsate bhavān /
MBh, 12, 306, 63.1 na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ /
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 15, 9, 15.1 cārayethāśca satataṃ cārair aviditaiḥ parān /
Rāmāyaṇa
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 7, 6.1 teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā /
Rām, Ay, 45, 7.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 80, 8.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 68, 19.1 na tasyāviditaṃ loke kiṃcid asti hi rāghava /
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Utt, 72, 4.1 paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ /
Divyāvadāna
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Kirātārjunīya
Kir, 17, 27.1 vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ /
Kāmasūtra
KāSū, 3, 3, 3.6 aviditākārāpi hi guṇān evānurāgāt prakāśayet /
KāSū, 3, 5, 2.1 sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet /
KāSū, 4, 2, 17.1 jñātidāyam api tasyā aviditaṃ nopayuñjīta //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 7, 1, 1.15 sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṃ prīyeta /
Kūrmapurāṇa
KūPur, 1, 9, 47.2 na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te //
KūPur, 1, 29, 7.3 na vidyate hyaviditaṃ bhavatā paramarṣiṇā //
Matsyapurāṇa
MPur, 37, 3.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaś cāviditaprabhāvaḥ /
MPur, 52, 4.3 yasmādaviditaṃ loke na kiṃcittava suvrata //
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 137, 17.1 suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi /
MPur, 158, 8.1 mayā śapto'syavidite vṛttānte daityanirmite /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 199.0 asya cāsmākaṃ cāntaramaviditam //
Suśrutasaṃhitā
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 15.1 yo 'sau mayāviditatattvadṛśā sabhāyāṃ kṣipto duruktiviśikhair vigaṇayya tan mām /
BhāgPur, 4, 15, 26.1 vayaṃ tvaviditā loke sūtādyāpi varīmabhiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 2.0 bhūtaiḥ prāṇibhiravidyāvaśādaviditataddṛkkriyaḥ //