Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.7 seyaṃ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti /
YSBhā zu YS, 1, 8.1, 1.7 seyaṃ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti /
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
YSBhā zu YS, 1, 24.1, 1.1 avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṃ vipākaḥ tadanuguṇā vāsanā āśayāḥ /
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
YSBhā zu YS, 2, 4.1, 22.1 sarva eva amī kleśā avidyābhedāḥ //
YSBhā zu YS, 2, 4.1, 24.1 sarveṣv avidyaivābhiplavate //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 4.1, 26.1 tatrāvidyāsvarūpam ucyate //
YSBhā zu YS, 2, 5.1, 12.1 tatra sukhakhyātir avidyā //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 15.1, 7.1 viṣayasukhaṃ cāvidyety uktam //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 15.1, 37.1 tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā //
YSBhā zu YS, 2, 23.1, 11.1 athāvidyā svacittena saha niruddhā svacittasyotpattibījam //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 4, 11.1, 3.1 asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /