Occurrences

Mahābhārata
Śvetāśvataropaniṣad
Kūrmapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 12, 306, 28.3 sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca //
Śvetāśvataropaniṣad
ŚvetU, 5, 1.1 dve akṣare brahmapare tv anante vidyāvidye nihite yatra gūḍhe /
Kūrmapurāṇa
KūPur, 1, 1, 50.2 vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ //
Viṣṇupurāṇa
ViPur, 1, 19, 70.1 vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte /
ViPur, 1, 22, 73.3 vidyāvidye ca maitreya sarvam etat samāśritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 13.1 vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca /
Sātvatatantra
SātT, 3, 11.1 utpattipralayau caiva vidyāvidye gatāgatī /