Occurrences

Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendraṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 7.0 dharmamātreṣu samuccayo 'virodhāt //
KātyŚS, 5, 11, 8.0 nāvirodhāt //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Arthaśāstra
ArthaŚ, 1, 7, 3.1 dharmārthāvirodhena kāmaṃ seveta na niḥsukhaḥ syāt //
Mahābhārata
MBh, 1, 72, 15.2 avirodhena dharmasya smartavyo 'smi kathāntare /
MBh, 1, 80, 6.2 avirodhena dharmasya cacāra sukham uttamam //
MBh, 3, 285, 2.1 śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara /
MBh, 4, 50, 7.2 atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ //
MBh, 6, 103, 24.2 svadharmasyāvirodhena tad udāhara keśava //
MBh, 12, 120, 23.1 dharmāṇām avirodhena sarveṣāṃ priyam ācaret /
MBh, 12, 195, 8.1 yathā ca kaścit sukṛtair manuṣyaḥ śubhāśubhaṃ prāpnute 'thāvirodhāt /
MBh, 12, 234, 11.2 karmaṇām avirodhena katham etat pravartate //
MBh, 12, 260, 1.2 avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ /
MBh, 13, 30, 13.2 brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham /
MBh, 13, 125, 36.2 suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ //
Rāmāyaṇa
Rām, Yu, 99, 13.1 kriyatām avirodhaśca rāghaveṇeti yanmayā /
Rām, Utt, 56, 14.2 sthātavyaṃ cāvirodhena yathā bādhā na kasyacit //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 15.2 sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.10 tvaritaṃ vā balavantam upadravaṃ pradhānāvirodhena /
Bodhicaryāvatāra
BoCA, 8, 36.1 asaṃstavāvirodhābhyāmeka eva śarīrakaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 38.1 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
KātySmṛ, 1, 46.2 śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate //
KātySmṛ, 1, 669.1 avirodhena dharmasya nirgataṃ rājaśāsanam /
Kāvyālaṃkāra
KāvyAl, 3, 54.2 sauhṛdayyāvirodhoktau prayogo 'syāśca tadyathā //
Liṅgapurāṇa
LiPur, 1, 89, 6.2 avirodhena dharmasya careta pṛthivīmimām //
Matsyapurāṇa
MPur, 26, 15.2 avirodhena dharmasya smartavyo'smi kathāntare /
MPur, 34, 7.2 avirodhena dharmasya cacāra sukhamuttamam //
MPur, 142, 67.1 anyonyasyāvirodhena prāpyante nṛpateḥ samam /
Nāradasmṛti
NāSmṛ, 1, 1, 31.1 dharmaśāstrārthaśāstrābhyām avirodhena mārgataḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 110.0 tad iṣṭam evāvirodhāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 111.0 atra ca pañcavidhabhaikṣābhidhāyakaṃ vākyaṃ caren mādhukarīm ityādy avirodhena vyākhyeyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 11.2 pūrvottarāvirodhena vākyārthaṃ hy avicālitam /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
Suśrutasaṃhitā
Su, Sū., 21, 39.2 śeṣadoṣāvirodhena saṃnipāte tathaiva ca //
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 46, 368.2 ruciṣyo laghupākaśca doṣāṇāṃ cāvirodhakṛt //
Su, Cik., 5, 29.3 vijñeyo lakṣaṇohābhyāṃ cikitsyaścāvirodhataḥ //
Su, Utt., 39, 295.2 chardimūrcchāpipāsādīn avirodhājjvarasya ca //
Su, Utt., 40, 160.2 chardimūrcchātṛḍādyāṃśca sādhayedavirodhataḥ //
Su, Utt., 40, 182.2 jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.39 ekasminn api tattadviśeṣāvirbhāvatirobhāvābhyām eteṣām avirodhāt /
STKau zu SāṃKār, 13.2, 1.32 sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ /
Viṣṇupurāṇa
ViPur, 4, 10, 18.1 so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra //
ViPur, 6, 2, 25.1 svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā /
Yājñavalkyasmṛti
YāSmṛ, 2, 118.1 pitṛdravyāvirodhena yad anyat svayam arjitam /
YāSmṛ, 2, 175.1 svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte /
YāSmṛ, 2, 186.1 nijadharmāvirodhena yas tu samayiko bhavet /
Śatakatraya
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 2.0 abalasya snehyatvam atidurbalasyāsnehyatvam ityavirodhaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
Garuḍapurāṇa
GarPur, 1, 95, 22.1 yatrāvirodho dampatyos trivargas tatra vardhate /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
Gheraṇḍasaṃhitā
GherS, 5, 71.2 āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ //
Haribhaktivilāsa
HBhVil, 2, 158.1 viṣṇubhaktyavirodhena nityanaimittikī kriyā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 64.3 sthānaṃ kuruṣvābhipretamavirodhena me matiḥ //
Sātvatatantra
SātT, 9, 36.1 pravṛttam avirodhena kurvan svar yāti mānavaḥ /