Occurrences

Āpastambadharmasūtra
Rāmāyaṇa
Sāṃkhyatattvakaumudī
Ayurvedarasāyana
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendraṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā

Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Rāmāyaṇa
Rām, Yu, 99, 13.1 kriyatām avirodhaśca rāghaveṇeti yanmayā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.32 sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 2.0 abalasya snehyatvam atidurbalasyāsnehyatvam ityavirodhaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 22.1 yatrāvirodho dampatyos trivargas tatra vardhate /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //