Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 3.1 samaśaḥ sarveṣām aviśeṣāt //
Gautamadharmasūtra
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 3.0 sarveṣām aviśeṣāt //
KātyŚS, 1, 1, 7.0 strī cāviśeṣāt //
KātyŚS, 1, 3, 29.0 prakaraṇe cāviśeṣāt //
KātyŚS, 1, 8, 16.0 mantre svarakriyā yathāmnātam aviśeṣāt //
KātyŚS, 6, 1, 19.0 abhimantraṇaśeṣo vāviśeṣopadeśāt //
KātyŚS, 6, 9, 20.0 sarvā vā jāghanyāviśeṣāt //
KātyŚS, 6, 10, 17.0 darvihomāḥ paurṇamāsadharmā juhotyaviśeṣāt //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 11.0 manuḥ putrebhyo dāyaṃ vyabhajad ity aviśeṣeṇa śrūyate //
Arthaśāstra
ArthaŚ, 2, 10, 60.1 uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
Buddhacarita
BCar, 12, 24.2 aviśeṣānupāyābhyāṃ saṅgādabhyavapātataḥ //
BCar, 12, 29.1 aviśeṣaṃ viśeṣajña pratibuddhāprabuddhayoḥ /
Carakasaṃhitā
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Mahābhārata
MBh, 1, 189, 6.3 aviśeṣād udvijanto viśeṣārtham ihāgatāḥ //
MBh, 2, 12, 7.2 aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ /
MBh, 3, 159, 7.1 akālajñaḥ sudurmedhaḥ kāryāṇām aviśeṣavit /
MBh, 3, 197, 29.2 aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama //
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 12, 74, 22.2 yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt /
MBh, 12, 130, 8.1 yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati /
MBh, 12, 140, 30.2 ubhayasyāviśeṣajñastad vai kṣatraṃ napuṃsakam //
MBh, 12, 158, 7.1 hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ /
MBh, 12, 198, 17.2 dvitīyā mithunavyaktim aviśeṣānniyacchati //
MBh, 12, 249, 20.1 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini /
Manusmṛti
ManuS, 8, 192.2 tathopanidhihartāram aviśeṣeṇa pārthivaḥ //
ManuS, 9, 124.1 sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ /
Nyāyasūtra
NyāSū, 1, 2, 12.0 aviśeṣābhihite arthe vaktur abhiprāyāt arthāntarakalpanā vākchalam //
NyāSū, 1, 2, 15.0 vākchalam eva upacāracchalam tat aviśeṣāt //
NyāSū, 1, 2, 17.0 aviśeṣe vā kiṃcitsādharmyāt ekacchalaprasaṅgaḥ //
NyāSū, 2, 1, 49.0 tathā iti upasaṃhārāt upamānasiddheḥ nāviśeṣaḥ //
NyāSū, 2, 1, 68.0 śīghrataragamanopadeśavat abhyāsāt nāviśeṣaḥ //
NyāSū, 5, 1, 1.0 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptipraṣaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //
NyāSū, 5, 1, 24.0 ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatteḥ //
NyāSū, 5, 1, 24.0 ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatteḥ //
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
NyāSū, 5, 2, 6.0 aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram //
Rāmāyaṇa
Rām, Ay, 52, 13.2 ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam //
Rām, Utt, 41, 19.2 śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā //
Rām, Utt, 47, 10.1 śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca /
Rām, Utt, 89, 14.2 mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 2, 18.1 salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvaḥ //
VaiśSū, 2, 1, 16.0 sāmānyatodṛṣṭāccāviśeṣaḥ //
VaiśSū, 3, 2, 7.0 sāmānyatodṛṣṭāccāviśeṣaḥ //
VaiśSū, 3, 2, 15.0 sukhaduḥkhajñānaniṣpattyaviśeṣādaikātmyam //
VaiśSū, 8, 1, 11.1 tathā dravyaguṇakarmasu kāraṇāviśeṣāt //
Yogasūtra
YS, 2, 19.1 viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi //
YS, 3, 35.1 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 7.2 doṣadūṣyāviśeṣe 'pi tatsaṃyogaviśeṣataḥ //
Bodhicaryāvatāra
BoCA, 8, 102.1 asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ /
Kāmasūtra
KāSū, 4, 2, 7.1 tadapatyeṣvaviśeṣaḥ /
KāSū, 5, 1, 16.22 aviśeṣatayā lobhena /
KāSū, 6, 2, 5.5 tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet /
Laṅkāvatārasūtra
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 2, 132.50 saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate /
Liṅgapurāṇa
LiPur, 1, 70, 37.1 aviśeṣavācakatvād aviśeṣās tatas tu te /
Nāradasmṛti
NāSmṛ, 2, 1, 47.2 aviśeṣeṇa varṇānāṃ sarveṣāṃ trividhaṃ dhanam //
NāSmṛ, 2, 14, 8.1 aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 308.0 āha aviśeṣadoṣān na prasiddhā yamāḥ //
PABh zu PāśupSūtra, 1, 9, 311.0 tasmāt sādhyasādhananiṣṭhāsv apyaviśeṣaḥ //
PABh zu PāśupSūtra, 1, 9, 318.0 niyamaviśeṣaṇāc ca nāviśeṣaḥ //
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 1, 25, 10.0 kathaṃ tasmād aviśeṣaḥ //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 8.0 tasmān nāviśeṣa iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Cik., 1, 75.1 sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ /
Sāṃkhyakārikā
SāṃKār, 1, 34.1 buddhīndriyāṇi teṣām pañca viśeṣāviśeṣaviṣayāṇi /
SāṃKār, 1, 38.1 tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ /
SāṃKār, 1, 41.2 tadvad vināviśeṣair na tiṣṭhati nirāśrayaṃ liṅgam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.1 mātraśabdo viśeṣārtho 'viśeṣavyāvṛttyarthaḥ /
SKBh zu SāṃKār, 37.2, 1.7 pūrvam uktaṃ viśeṣāviśeṣaviṣayāṇi /
SKBh zu SāṃKār, 38.2, 1.2 etānyaviśeṣā ucyante /
SKBh zu SāṃKār, 41.2, 1.3 etena dṛṣṭāntena nyāyena vināviśeṣair aviśeṣaistanmātrair vinā na tiṣṭhati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāva evaṃ śabdaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikam ākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāva evaṃ śabdaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikam ākāśam //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvastathā kālaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikaḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvastathā kālaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikaḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 14.1, 1.0 digliṅgāviśeṣād viśeṣaliṅgābhāvāccaikā digityarthaḥ /
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 2.0 nanu sarveṣāmeva padārthānāmekatvaṃ sadaviśeṣāt //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
Viṣṇusmṛti
ViSmṛ, 58, 9.2 aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
YSBhā zu YS, 3, 35.1, 3.1 tayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
Garuḍapurāṇa
GarPur, 1, 147, 45.2 balino guravastasyāviśeṣeṇa rasāśritāḥ //
GarPur, 1, 166, 2.1 adṛṣṭaduṣṭapavanaśarīramaviśeṣataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 2.0 natveṣāṃ vāstavo bhedaḥ vāyurūpatvāviśeṣāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 42.2 mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 540.0 aviśeṣeṇa prāptasya sāpiṇḍyasya saptasu pañcasu ca puruṣeṣu saṃkucitatvena tadūrdhvaṃ sāpiṇḍyanivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //
Rasendracintāmaṇi
RCint, 2, 21.2 tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 20.1, 2.1 rasa ityaviśeṣoktau jñeyo māṃsabhavo rasaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 11.0 vacanaṃ hi tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 7.0 iha saktuprayogo'dravottaratvād aviśeṣakarmaṇā bhedanīyaḥ //
Haribhaktivilāsa
HBhVil, 3, 302.2 mūlenāthāviśeṣeṇa kuryād devāditarpaṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 179.2 sattvāviśeṣe 'pi tathā rucibhedāttathāgatāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 41.2 jñātvā tīrthāviśeṣaṃ hi prāyaścittaṃ samācaret //