Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 40, 13.2 tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti /
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Utt., 39, 163.2 niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet //
Su, Utt., 40, 162.1 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati /