Occurrences

Gautamadharmasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Sātvatatantra

Gautamadharmasūtra
GautDhS, 1, 9, 37.1 mūtroccāre ca //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 20.1 ūnākṣarā gāyatrī saṃhite prāṇāpānayoḥ uccāra ūnād iva hi prāṇāpānāv uccarataḥ //
Mahābhārata
MBh, 5, 131, 21.2 vidyāyām arthalābhe vā mātur uccāra eva saḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 24.1 snānabhojanahomeṣu japoccāre ca vāgyataḥ /
Garuḍapurāṇa
GarPur, 1, 115, 32.2 vidyāyāmarthalābhe vā māturuccāra eva saḥ //
Mātṛkābhedatantra
MBhT, 12, 45.2 hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ //
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
Tantrāloka
TĀ, 5, 157.1 dhyāne tadapi coccāre karaṇe so 'pi taddhvanau /
Sātvatatantra
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu yā /