Occurrences

Pāraskaragṛhyasūtra
Arthaśāstra
Mahābhārata
Nyāyasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Tantrasāra
Tantrāloka
Toḍalatantra
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Arthaśāstra
ArthaŚ, 2, 10, 60.1 uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
Mahābhārata
MBh, 3, 205, 7.3 vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam //
Nyāyasūtra
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 5.1 hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ /
ViPur, 2, 8, 54.2 taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 4, 24, 85.1 abhayapragalbhoccāraṇam eva pāṇḍityahetuḥ //
Garuḍapurāṇa
GarPur, 1, 20, 16.4 hareduccāraṇānmantro viṣameghagrahādikān //
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 5.0 atra triḥ pāvakaparikramaṇaṃ nāmagotroccāraṇayoḥ pāṭhakramo nādriyate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 201.2 acyutānantagovindanāmoccāraṇabhīṣitāḥ /
Mātṛkābhedatantra
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 31.0 iti uccāraṇam //
Tantrāloka
TĀ, 5, 17.2 buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ //
TĀ, 5, 18.1 uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ /
TĀ, 5, 136.1 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
ToḍalT, Navamaḥ paṭalaḥ, 4.2 ekatroccāraṇāt satyaṃ caturvargaphalapradam //
Haribhaktivilāsa
HBhVil, 5, 244.2 yannāmoccāraṇād eva sarve naśyanty upadravāḥ /
HBhVil, 5, 455.1 praṇavoccāraṇārcaiva śālagrāmaśilārcanāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 95.2, 2.0 dhamanāt śabdoccāraṇādityarthaḥ phutkārādityartho vā //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 5.2 uccāraṇād dhāraṇād vā narake patati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 200, 6.1 vedoccāraṇamātreṇa kṣatriyair dharmapālakaiḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 55.4 padānāmavilambenoccāraṇaṃ saṃnidhiḥ //