Occurrences

Nyāyasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka
Toḍalatantra
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Nyāyasūtra
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
Viṣṇupurāṇa
ViPur, 2, 8, 54.2 taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
Garuḍapurāṇa
GarPur, 1, 20, 16.4 hareduccāraṇānmantro viṣameghagrahādikān //
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
Tantrāloka
TĀ, 5, 136.1 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
ToḍalT, Navamaḥ paṭalaḥ, 4.2 ekatroccāraṇāt satyaṃ caturvargaphalapradam //
Haribhaktivilāsa
HBhVil, 5, 244.2 yannāmoccāraṇād eva sarve naśyanty upadravāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 95.2, 2.0 dhamanāt śabdoccāraṇādityarthaḥ phutkārādityartho vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 5.2 uccāraṇād dhāraṇād vā narake patati dhruvam //