Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Śukasaptati

Carakasaṃhitā
Ca, Si., 12, 39.2 kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam //
Mahābhārata
MBh, 3, 61, 35.1 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ /
MBh, 3, 155, 69.2 latāś ca vividhākārāḥ pattrapuṣpaphaloccayāḥ //
MBh, 5, 101, 3.1 śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ /
MBh, 5, 150, 15.2 acchedyāhāramārgāṇi ratnoccayacitāni ca /
MBh, 12, 108, 4.1 samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ /
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 13, 80, 25.1 sauvarṇagirayastatra maṇiratnaśiloccayāḥ /
Rāmāyaṇa
Rām, Ki, 41, 37.2 muhūrtārdhena taṃ śīghram abhiyāti śiloccayam //
Rām, Ki, 60, 8.1 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ /
Rām, Ki, 66, 39.1 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ /
Rām, Su, 7, 61.2 anyonyamālāgrathitaṃ saṃsaktakusumoccayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 4.2 tebhyo 'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 551.1 puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ /
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 8, 15.1 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā /
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kumārasaṃbhava
KumSaṃ, 3, 61.2 vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 2.2 tadupacchandanāyaiṣa hetunyāyalavoccayaḥ //
Matsyapurāṇa
MPur, 120, 2.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ /
MPur, 120, 3.1 puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham /
MPur, 120, 4.1 kācitpuṣpoccaye saktā latājālena veṣṭitā /
MPur, 121, 73.2 candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ //
MPur, 122, 52.2 vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ //
Viṣṇupurāṇa
ViPur, 1, 20, 23.1 baddhvā samudre yat kṣipto yaccito 'smi śiloccayaiḥ /
Bhāratamañjarī
BhāMañj, 7, 192.1 śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
Hitopadeśa
Hitop, 3, 135.1 yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam /
Kathāsaritsāgara
KSS, 5, 3, 41.2 puṣpoccayastadartho 'yam iti te ca tam ūcatuḥ //
Rasaprakāśasudhākara
RPSudh, 5, 8.1 pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /
Rasaratnasamuccaya
RRS, 2, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
Rasendracūḍāmaṇi
RCūM, 10, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
Rājanighaṇṭu
RājNigh, Gr., 2.2 ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam //
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
Śukasaptati
Śusa, 4, 6.1 sa pathiko dampatyoḥ pūgapatroccayaṃ dadāti /