Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 155, 26.1 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ /
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 1, 172, 12.1 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama /
MBh, 1, 172, 12.6 prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 54, 16.2 vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ //
MBh, 5, 70, 58.2 sarvocchede ca yatate vairasyāntavidhitsayā //
MBh, 5, 145, 18.1 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ /
MBh, 12, 27, 3.2 rājyakāmukam atyugraṃ svavaṃśocchedakārakam //
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 212, 35.1 teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ /
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 13, 55, 12.2 cikīrṣan kuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava //
MBh, 13, 83, 48.1 rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte /
MBh, 13, 83, 50.1 prajocchedo mama kṛto yasmād yuṣmābhir adya vai /
MBh, 13, 84, 7.1 devāśca śaptā rudrāṇyā prajocchede purā kṛte /