Occurrences

Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Laṅkāvatārasūtra
Spandakārikānirṇaya

Mahābhārata
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 1, 172, 12.1 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama /
MBh, 1, 172, 12.6 prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 145, 18.1 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ /
MBh, 13, 55, 12.2 cikīrṣan kuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava //
Agnipurāṇa
AgniPur, 248, 34.1 etaducchedamicchanti jñātavyaṃ hi tvayā dvija /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 471.2 śākhāchedena nocchedam atyantaṃ kartum arhasi //
Kirātārjunīya
Kir, 11, 31.2 ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana //
Laṅkāvatārasūtra
LAS, 1, 44.4 anyathā dṛśyamāne ucchedamāśrayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //