Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Toḍalatantra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 35.1 prasādhanotsādanasnāpanocchiṣṭabhojanānīti guroḥ //
BaudhDhS, 1, 3, 36.1 ucchiṣṭavarjanaṃ tatputre 'nūcāne vā //
BaudhDhS, 1, 10, 37.2 na tair ucchiṣṭabhāvaḥ syāt tulyās te bhūmigaiḥ saha /
BaudhDhS, 1, 13, 26.1 dārumayāṇāṃ pātrāṇām ucchiṣṭasamanvārabdhānām avalekhanam //
BaudhDhS, 1, 13, 27.1 ucchiṣṭalepopahatānām avatakṣaṇam //
BaudhDhS, 1, 14, 1.1 mṛnmayānāṃ pātrāṇām ucchiṣṭasamanvārabdhānām avakūlanam //
BaudhDhS, 1, 14, 2.1 ucchiṣṭalepopahatānāṃ punardahanam //
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
Gautamadharmasūtra
GautDhS, 1, 2, 32.1 nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni //
GautDhS, 2, 1, 60.1 ucchiṣṭāśanam //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 12.0 havirucchiṣṭaśeṣaṃ prāśayed yāvanta upetāḥ syuḥ //
GobhGS, 4, 3, 28.0 yo vā teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt //
Jaiminīyabrāhmaṇa
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 30.0 yajamānagṛhyā havirucchiṣṭāśā ṛtvijo brāhmaṇāś cānye bahuścet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 23.2 bhāgadheyaṃ manuḥ prāha ucchiṣṭoccheṣaṇe ubhe //
VasDhS, 14, 21.1 svam ucchiṣṭam ucchiṣṭopahataṃ ca //
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 27.0 anyatropasaṃgrahaṇād ucchiṣṭāśanāc cācāryavad ācāryadāre vṛttiḥ //
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 18, 6, 12.1 mahartvijo havirucchiṣṭāśā bhavanti //
Mahābhārata
MBh, 8, 28, 11.2 kāko bahūnām abhavad ucchiṣṭakṛtabhojanaḥ //
MBh, 8, 28, 17.2 ucchiṣṭadarpitaḥ kāko bahūnāṃ dūrapātinām //
MBh, 8, 28, 49.2 ucchiṣṭadarpito haṃsa manye ''tmānaṃ suparṇavat /
MBh, 8, 28, 55.1 ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ /
MBh, 12, 11, 7.3 ucchiṣṭabhojino mandān anye vai vighasāśinaḥ //
MBh, 13, 107, 48.2 ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā //
MBh, 13, 107, 132.1 pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā /
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
MBh, 16, 5, 17.2 durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ //
Manusmṛti
ManuS, 2, 209.1 utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane /
ManuS, 4, 212.1 cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 30.2 ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 50.2 balād ākṛṣya gatavān svayam ucchiṣṭamodakān //
Divyāvadāna
Divyāv, 13, 372.1 sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam //
Kāmasūtra
KāSū, 6, 2, 5.7 nirmālyadhāraṇe ślāghā ucchiṣṭabhojane ca /
Kūrmapurāṇa
KūPur, 2, 14, 29.1 utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
KūPur, 2, 17, 9.2 utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ //
Matsyapurāṇa
MPur, 17, 44.2 ucchiṣṭabhāgadheyaḥ syāddarme vikirayośca yaḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 6.2 guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 4, 5.0 savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam //
Suśrutasaṃhitā
Su, Śār., 4, 92.2 ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 3, 13, 20.2 dadyāddarbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau //
ViPur, 3, 15, 41.2 svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasaṃnidhau //
Viṣṇusmṛti
ViSmṛ, 21, 3.1 ucchiṣṭasaṃnidhāvekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet //
ViSmṛ, 21, 15.1 ucchiṣṭasaṃnidhau piṇḍacatuṣṭayaṃ kuryāt //
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
ViSmṛ, 51, 10.1 puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca //
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 51, 50.1 brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram //
ViSmṛ, 51, 51.1 vaiśyocchiṣṭāśane pañcarātram //
ViSmṛ, 51, 52.1 rājanyocchiṣṭāśane trirātram //
ViSmṛ, 51, 53.1 brāhmaṇocchiṣṭāśane tvekāham //
ViSmṛ, 51, 54.1 rājanyaḥ śūdrocchiṣṭāśī pañcarātram //
ViSmṛ, 51, 55.1 vaiśyocchiṣṭāśī trirātram //
ViSmṛ, 51, 56.1 vaiśyaḥ śūdrocchiṣṭāśī ca //
ViSmṛ, 71, 49.1 nocchiṣṭahaviṣī //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 91, 18.1 devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇācca //
Yājñavalkyasmṛti
YāSmṛ, 1, 33.1 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
YāSmṛ, 1, 154.1 dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet /
YāSmṛ, 1, 162.2 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām //
YāSmṛ, 1, 242.2 ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 25.1 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ /
BhāgPur, 11, 6, 46.2 ucchiṣṭabhojino dāsās tava māyāṃ jayema hi //
Bhāratamañjarī
BhāMañj, 1, 710.1 ucchiṣṭabhagnapātrāṅko dhanyaścaṇḍālayācakaḥ /
BhāMañj, 8, 74.1 tatputrāṇāmabhūtkākaḥ satatocchiṣṭabhojanaḥ /
BhāMañj, 8, 77.1 ityucchiṣṭabhujā tena rājahaṃsā vivalgitāḥ /
BhāMañj, 13, 916.1 aśaucocchiṣṭasūdaiśca vihitaṃ bhakṣayanti te /
BhāMañj, 13, 1766.1 sa māmūce tavocchiṣṭaliptaṃ vajramayaṃ vapuḥ /
BhāMañj, 14, 201.2 tāmucchiṣṭabhuvaṃ prāpto bhuktavānyatra so 'tithiḥ //
Garuḍapurāṇa
GarPur, 1, 96, 56.2 dūrāducchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet //
GarPur, 1, 96, 62.1 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
GarPur, 1, 99, 23.1 ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat /
Narmamālā
KṣNarm, 1, 112.2 stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam //
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.2 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 385.2 utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām /
Haribhaktivilāsa
HBhVil, 1, 86.1 utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
HBhVil, 4, 65.2 sūtikocchiṣṭabhāṇḍasya surādyupahatasya ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 20.2 ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //
ParDhSmṛti, 7, 20.2 ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //
ParDhSmṛti, 11, 8.1 mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 16.0 brāhmaṇāyocchiṣṭadānam //