Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 15, 7.2 nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim //
MBh, 1, 57, 20.1 aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ /
MBh, 1, 124, 11.2 vipulān ucchrayopetāñ śibikāśca mahādhanāḥ //
MBh, 1, 168, 19.1 saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam /
MBh, 3, 149, 4.2 gireś cocchrayam āgamya tasthau tatra sa vānaraḥ //
MBh, 3, 157, 33.2 bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ //
Rāmāyaṇa
Rām, Ki, 39, 53.2 dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam //
Rām, Utt, 31, 15.2 saha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam //
Rām, Utt, 32, 45.2 bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām //
Amarakośa
AKośa, 2, 59.1 nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ /
Bodhicaryāvatāra
BoCA, 8, 47.1 māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam /
Divyāvadāna
Divyāv, 17, 390.1 te prākārā ardhatṛtīyāni yojanānyucchrayeṇa //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 210.2 socchrayaḥ sthairyavān daivād eṣa labdho mayā drumaḥ //
Kūrmapurāṇa
KūPur, 1, 43, 7.1 caturaśītisāhasro yojanaistasya cocchrayaḥ /
KūPur, 1, 48, 13.1 yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 53, 33.2 yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ //
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
Matsyapurāṇa
MPur, 93, 96.2 aṅgulocchrayasaṃyuktaṃ vapradvayamathopari //
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
MPur, 133, 60.1 dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām /
MPur, 136, 31.2 karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ //
MPur, 145, 7.1 pariṇāhocchraye tulyā jāyante ha kṛte yuge /
MPur, 150, 35.2 śilābhirapare jaghnurdrumairanyairmahocchrayaiḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 8.1 caturhastau tulāpādāv ucchrayeṇa prakīrtitau /
Suśrutasaṃhitā
Su, Nid., 12, 13.2 trīṇyapyetāni jānīyācchlīpadāni kaphocchrayāt /
Su, Utt., 38, 14.2 catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet //
Su, Utt., 39, 202.1 yathādoṣocchrayaṃ cāpi jvarān sarvānupācaret /
Su, Utt., 40, 178.1 yathādoṣocchrayaṃ tasya viśuddhasya yathākramam /
Su, Utt., 42, 39.1 yathādoṣocchrayaṃ cāpi cikitsetsānnipātikam /
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 49, 16.2 virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak //
Su, Utt., 59, 24.1 yathādoṣocchrayaṃ kuryādetāneva ca sarvaje /
Viṣṇupurāṇa
ViPur, 2, 2, 8.1 caturaśītisāhasro yojanairasya cocchrayaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.2 kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye //
Abhidhānacintāmaṇi
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
AbhCint, 2, 48.1 pañcame tu varṣaśatāyuṣaḥ saptakarocchrayāḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 13.2 rāmeti lokaramaṇādbalabhadraṃ balocchrayāt //
Garuḍapurāṇa
GarPur, 1, 23, 39.3 caturaśītikoṭīnāmucchrayaṃ bhūmitantrakam //
GarPur, 1, 23, 43.2 caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham //
GarPur, 1, 23, 48.1 bindvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā /
GarPur, 1, 23, 51.1 ṣoḍaśakoṭivistīrṇaṃ pañcaviṃśatikocchrayam /
GarPur, 1, 54, 8.1 caturaśītisāhasrair yojanairasya cocchrayaḥ /
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 147, 63.2 tulyocchrayācca doṣāṇāṃ duścikitsyaścaturthakaḥ //
Rasaprakāśasudhākara
RPSudh, 10, 29.1 mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā /
Rasaratnasamuccaya
RRS, 9, 53.1 gartasya paritaḥ kuryātpālikām aṅgulocchrayām /
RRS, 9, 67.1 vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
RRS, 10, 31.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RRS, 10, 56.1 puṭaṃ bhūmitale tattadvitastidvitayocchrayam /
Rasendracūḍāmaṇi
RCūM, 5, 48.2 gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām //
RCūM, 5, 54.2 gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //
RCūM, 5, 68.2 apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām //
RCūM, 5, 79.1 vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
RCūM, 5, 126.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RCūM, 5, 154.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
Rasārṇava
RArṇ, 4, 60.1 sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /
Ānandakanda
ĀK, 1, 26, 48.2 gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //
ĀK, 1, 26, 67.1 supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām /
ĀK, 1, 26, 77.2 vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //
ĀK, 1, 26, 178.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
ĀK, 1, 26, 229.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
Rasakāmadhenu
RKDh, 1, 1, 119.2 vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 56.2, 2.0 vitastidvitayocchrayaṃ hastapramāṇonnatam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 36.2 trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca //