Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Meghadūta
Pañcārthabhāṣya
Trikāṇḍaśeṣa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Śukasaptati
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti yā /
Daśakumāracarita
DKCar, 1, 4, 10.1 tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 6, 240.1 sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.1 tathā padbhyām ujjayinīṃ prāptaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 16.1 vārāṇasī tīrtharājī viśālojjayinī same /
Garuḍapurāṇa
GarPur, 1, 81, 10.1 ujjayinyāṃ mahākālaḥ kubjake śrīdharo hariḥ /
Hitopadeśa
Hitop, 3, 24.3 asty ujjayinīvartmaprāntare plakṣataruḥ /
Hitop, 4, 102.3 asty ujjayinyāṃ mādhavo nāma vipraḥ /
Kathāsaritsāgara
KSS, 1, 2, 8.2 ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te //
KSS, 1, 7, 28.1 upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam /
KSS, 1, 7, 31.2 gatavānasmi codyānamujjayinyāṃ tadāspadam //
KSS, 2, 2, 65.2 bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ //
KSS, 2, 2, 68.2 pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm //
KSS, 2, 2, 83.2 tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt //
KSS, 2, 3, 7.2 so 'pi caṇḍamahāsena ujjayinyām acintayat //
KSS, 2, 3, 31.1 astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
KSS, 2, 3, 73.2 tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau //
KSS, 2, 4, 23.2 vatseśena samaṃ tena viveśojjayinīṃ purīm //
KSS, 2, 4, 35.1 ujjayinyāmavaskandaṃ dātumaicchansamantataḥ /
KSS, 2, 4, 47.2 ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt //
KSS, 2, 4, 53.2 viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ //
KSS, 2, 5, 23.1 athojjayinyā niragātsa hastipakapañcamaḥ /
KSS, 2, 5, 26.1 ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau /
KSS, 2, 5, 46.2 tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ //
KSS, 2, 5, 47.1 tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā /
KSS, 3, 1, 97.1 ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
KSS, 3, 4, 69.1 asti bhūtalavikhyātā yeyamujjayinī purī /
KSS, 3, 4, 80.2 kṛtārthamānī sa tayā sākamujjayinīṃ yayau //
KSS, 3, 4, 86.2 ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ //
KSS, 3, 4, 94.2 ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ //
KSS, 3, 4, 102.2 ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ //
KSS, 3, 4, 104.1 tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ /
KSS, 3, 4, 118.2 viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ //
KSS, 3, 4, 376.2 muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye //
KSS, 3, 4, 392.2 gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati //
KSS, 3, 4, 404.2 praharṣamuktanādeva rarājojjayinī purī //
KSS, 3, 5, 98.1 athottīrya sa vatseśo revām ujjayinīm agāt /
KSS, 3, 6, 141.2 saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau //
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 5, 1, 85.1 ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
KSS, 5, 1, 90.1 śanaiścojjayinīṃ prāpya mādhavaḥ saparicchadaḥ /
KSS, 6, 1, 135.2 astīha bhuvanakhyātāvantīṣūjjayinī purī //
KSS, 6, 1, 157.2 āgācchithilitajyena cāpenojjayinīṃ punaḥ //
KSS, 6, 1, 198.2 vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām //
Rasārṇava
RArṇ, 12, 152.2 ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //
Ānandakanda
ĀK, 1, 23, 373.2 ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //
Śukasaptati
Śusa, 5, 2.1 prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī /
Rasārṇavakalpa
RAK, 1, 180.2 dakṣiṇe cojjayinyāṃ ca velānte'pi ca dṛśyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 78.1 ujjayinyāṃ mahākālaṃ somanāthaṃ prabhāsake /
SkPur (Rkh), Revākhaṇḍa, 155, 63.2 ujjayinyāṃ mahīpālaścāṇakyo 'bhūt pratāpavān //
SkPur (Rkh), Revākhaṇḍa, 172, 69.1 ujjayinyāṃ mahākāle vārāṇasyāṃ tripuṣkare /