Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 2, 1, 17, 15.0 tābhyāṃ vā eṣa bhāgaḥ kriyata ujjityā eva //
Jaiminīyabrāhmaṇa
JB, 1, 106, 10.0 sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 109, 14.0 sa ya evam etām agner ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 210, 19.0 sa ya evam etām aśvinor ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 213, 15.0 evaṃ hy eṣām etā ujjitayaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
Kāṭhakasaṃhitā
KS, 14, 5, 21.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
KS, 14, 6, 45.0 vājasyojjityai //
KS, 14, 7, 11.0 vājasyojjityai //
KS, 14, 7, 20.0 vājasyojjityai //
KS, 14, 7, 27.0 ujjitīr vācayati //
KS, 14, 7, 28.0 vāg vā ujjitayaḥ //
KS, 14, 10, 2.0 āśīya ujjityai //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 18.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 8.0 ujjitīr vājayati //
MS, 1, 11, 7, 9.0 annaṃ vai vājo 'nnādyasyojjityai //
MS, 1, 11, 7, 11.0 savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai //
MS, 1, 11, 7, 12.0 vājinām ṛco 'nvāha vājasyojjityai //
MS, 1, 11, 7, 13.0 ājiṃ dhāvanti vājasyojjityai //
MS, 1, 11, 9, 28.0 rathantaraṃ sāma bhavaty āśīyā ujjityai //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 14.0 ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai //
PB, 15, 9, 7.0 ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai //
Taittirīyasaṃhitā
TS, 1, 7, 4, 13.1 darśapūrṇamāsayor vai devā ujjitim anūdajayan //
TS, 1, 7, 4, 15.1 agner aham ujjitim anūjjeṣam iti //
TS, 1, 7, 4, 17.1 darśapūrṇamāsayor eva devatānāṃ yajamāna ujjitim anūjjayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 15.1 agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
VSM, 2, 15.3 indrāgnyor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 2.1 agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati //
VārŚS, 3, 1, 1, 41.0 agnir ekākṣarām ity ujjitīr yajamānaṃ vācayati //
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 19.0 agnir ekākṣareṇeti dhāvatsūjjitīr yajamānaṃ vācayati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 2, 2, 16.1 athojjitīḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //