Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Gopathabrāhmaṇa
GB, 2, 1, 17, 15.0 tābhyāṃ vā eṣa bhāgaḥ kriyata ujjityā eva //
Kāṭhakasaṃhitā
KS, 14, 6, 45.0 vājasyojjityai //
KS, 14, 7, 11.0 vājasyojjityai //
KS, 14, 7, 20.0 vājasyojjityai //
KS, 14, 10, 2.0 āśīya ujjityai //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 9.0 annaṃ vai vājo 'nnādyasyojjityai //
MS, 1, 11, 7, 11.0 savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai //
MS, 1, 11, 7, 12.0 vājinām ṛco 'nvāha vājasyojjityai //
MS, 1, 11, 7, 13.0 ājiṃ dhāvanti vājasyojjityai //
MS, 1, 11, 9, 28.0 rathantaraṃ sāma bhavaty āśīyā ujjityai //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 14.0 ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai //
PB, 15, 9, 7.0 ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //