Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Caurapañcaśikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Avadānaśataka
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
Buddhacarita
BCar, 1, 17.1 śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam /
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 3, 9.1 tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam /
BCar, 5, 44.1 kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham /
BCar, 5, 50.1 navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām /
BCar, 5, 55.2 vijughūrṇa calatsuvarṇasūtrā vadanenākulakarṇikojjvalena //
BCar, 8, 53.1 pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ /
BCar, 10, 40.1 suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ /
BCar, 12, 110.1 sitaśaṅkhojjvalabhujā nīlakambalavāsinī /
Lalitavistara
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
Mahābhārata
MBh, 1, 15, 5.5 ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ //
MBh, 1, 16, 33.2 prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ //
MBh, 1, 22, 2.1 te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ /
MBh, 1, 29, 1.2 jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ /
MBh, 1, 57, 68.66 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām /
MBh, 1, 140, 2.2 meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ /
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 3, 84, 11.2 śvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ //
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 155, 39.1 sarvartuphalabhārāḍhyān sarvartukusumojjvalān /
MBh, 3, 267, 31.2 mahāstrair apratihatair atyagnipavanojjvalaiḥ //
MBh, 3, 292, 5.1 tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam /
MBh, 3, 292, 19.1 padmāyataviśālākṣaṃ padmatāmratalojjvalam /
MBh, 5, 98, 10.2 arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca //
MBh, 6, 41, 96.2 jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam //
MBh, 6, 50, 48.2 paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ //
MBh, 6, 50, 53.1 khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ /
MBh, 6, 66, 7.1 kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca /
MBh, 6, 74, 16.1 mahāhave dīpyamānān suvarṇakavacojjvalān /
MBh, 6, 92, 50.2 jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ //
MBh, 6, 92, 75.1 apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ /
MBh, 6, 108, 27.1 prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ /
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 74, 21.2 cicheda samare tūrṇaṃ dhvajau ca kanakojjvalau //
MBh, 7, 101, 33.2 tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām //
MBh, 7, 145, 22.1 bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam /
MBh, 8, 18, 7.2 papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ //
MBh, 8, 30, 22.1 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ /
MBh, 9, 21, 43.3 varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ //
MBh, 13, 62, 50.2 prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ /
MBh, 13, 127, 34.1 tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ /
Rāmāyaṇa
Rām, Su, 3, 30.3 parighottamahastāṃśca vicitrakavacojjvalān //
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 62, 35.1 teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu /
Saundarānanda
SaundĀ, 10, 12.1 suvarṇagaurāśca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ /
SaundĀ, 18, 5.2 vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ //
Amarakośa
AKośa, 1, 221.2 bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
AHS, Sū., 3, 41.1 mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ /
AHS, Sū., 3, 53.2 candanośīrakarpūramuktāsragvasanojjvalaḥ //
AHS, Utt., 39, 173.2 cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ //
Bhallaṭaśataka
BhallŚ, 1, 52.2 itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ //
Bodhicaryāvatāra
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
BoCA, 2, 10.1 ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu /
BoCA, 2, 10.2 svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu //
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 70.2 dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam //
BKŚS, 5, 219.1 ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā /
BKŚS, 13, 31.2 ko vā tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 15, 33.1 tathā nāṭayitavyeyam ujjvalā jāyate yathā /
BKŚS, 17, 67.1 athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham /
BKŚS, 18, 251.1 atha devadvijagurūn arcitvā maṅgalojjvale /
BKŚS, 18, 585.1 vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam /
BKŚS, 18, 605.2 ujjvalā tu tvayedānīṃ kumudvatyā ivendunā //
BKŚS, 19, 31.2 pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam //
BKŚS, 19, 32.2 kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam //
BKŚS, 19, 120.1 yatra sampūrṇatāruṇyāḥ karṇikārasragujjvalāḥ /
BKŚS, 20, 82.1 aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ /
BKŚS, 22, 225.2 ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ //
BKŚS, 25, 76.1 kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā /
BKŚS, 28, 38.1 atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ /
Daśakumāracarita
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
DKCar, 2, 2, 45.1 parivārastvasya yāvadiha ramyamujjvalaṃ ca //
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Kirātārjunīya
Kir, 8, 1.1 atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam /
Kāmasūtra
KāSū, 1, 4, 8.3 tasyām ujjvalā lokakāntāḥ pūjyāḥ /
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 5, 1, 8.1 yaṃ kaṃcid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate /
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.1 smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham /
Kūrmapurāṇa
KūPur, 1, 11, 215.2 śrīmad viśālasaṃvṛttalalāṭatilakojjvalam //
KūPur, 1, 46, 33.2 vicintya jagatoyoniṃ svaśaktikiraṇojjvalā //
KūPur, 2, 31, 24.1 tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
Liṅgapurāṇa
LiPur, 1, 84, 55.1 mahādhvajāṣṭasaṃyuktaṃ vicitrakusumojjvalam /
LiPur, 2, 19, 12.1 muktāphalamayairhārairbhūṣitaṃ tilakojjvalam /
LiPur, 2, 28, 50.2 vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām //
Matsyapurāṇa
MPur, 23, 43.1 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti /
MPur, 92, 31.1 ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam /
MPur, 118, 17.2 kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ //
MPur, 119, 4.2 nalvamātramatikramya svaprabhābharaṇojjvalam //
MPur, 119, 8.1 nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ /
MPur, 119, 35.2 phaṇīndraphaṇivyastacāruratnaśikhojjvalam //
MPur, 148, 53.2 sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ //
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 150, 191.2 saṃkruddhāvaśvinau devau citrāstrakavacojjvalau //
MPur, 151, 4.2 saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ //
MPur, 153, 162.1 sarvāyudham asaṃbādhaṃ vicitraracanojjvalam /
MPur, 153, 176.1 karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ /
MPur, 154, 89.2 śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale //
MPur, 154, 101.1 tena codbhūtaphalitaparipākaguṇojjvalāḥ /
MPur, 154, 191.1 caraṇau padmasaṃkāśāvasyāḥ svacchanakhojjvalau /
MPur, 154, 305.2 sarvartukusumopetaṃ manorathaśatojjvalam //
MPur, 154, 468.2 sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram //
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 163, 13.1 tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām /
MPur, 163, 15.2 nīlotpalapalāśānāṃ mālevojjvaladarśanā //
MPur, 170, 3.2 kirīṭakuṇḍalodagrau keyūravalayojjvalau //
Nāṭyaśāstra
NāṭŚ, 1, 69.2 sarvaratnojjvalatanuḥ kiṃcidudvṛttalocanaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 28.2 dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ //
Su, Sū., 6, 32.1 komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī /
Su, Cik., 24, 66.2 pakṣmalaṃ viśadaṃ kāntamamalojjvalamaṇḍalam //
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Tantrākhyāyikā
TAkhy, 1, 516.1 adhunā suḥrtsvajanādisamakṣam ujjvalaṃ vatsyāvaḥ //
Varāhapurāṇa
VarPur, 27, 18.1 gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 85.2 yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ //
ViPur, 1, 15, 147.1 viṣānalojjvalamukhā yasya daityapracoditāḥ /
ViPur, 1, 18, 30.3 kṛtyām utpādayāmāsur jvālāmālojjvalānanām //
ViPur, 2, 5, 19.1 kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ /
ViPur, 4, 6, 58.1 tāvac ca gandharvair apyatīvojjvalā vidyuj janitā //
ViPur, 4, 13, 15.1 tatas tam ātāmrojjvalaṃ hrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 18, 41.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam /
ViPur, 5, 24, 6.2 jagrāha mathurāmetya hastyaśvasyandanojjvalam //
ViPur, 5, 25, 8.1 sa matto 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ /
ViPur, 5, 30, 70.1 kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām /
ViPur, 6, 7, 80.2 sukapolaṃ suvistīrṇalalāṭaphalakojjvalam //
Viṣṇusmṛti
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
ViSmṛ, 91, 15.1 dīpapradānena cakṣuṣmān sarvatrojjvalaśca //
Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 3, 23.1 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmābhojasphuṭojjvalacandrikā /
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 20.2 striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām //
Abhidhānacintāmaṇi
AbhCint, 1, 61.1 khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.1 nirīkṣya surasaṃsevyaṃ kevalojjvalarociṣam /
Bhāratamañjarī
BhāMañj, 1, 652.1 tataḥ prekṣakasampūrṇaṃ raṅgaṃ gaṅgājalojjvale /
BhāMañj, 1, 936.2 kurvāṇā daśanoddyotairdiśaḥ śaśiśatojjvalāḥ //
BhāMañj, 5, 2.2 ratnojjvalā virāṭasya viviśuḥ pāṇḍavāḥ sabhām //
BhāMañj, 5, 334.1 uvāha kuṇḍalacchāyāṃ karṇābhyāṃ mauktikojjvalām /
BhāMañj, 6, 423.1 rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ /
BhāMañj, 7, 73.2 tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ //
BhāMañj, 7, 123.1 bhāradvājasutastasya bhallenojjvalakuṇḍalam /
BhāMañj, 7, 304.1 ambaṣṭhādhipateśchittvā mauliratnojjvalaṃ śiraḥ /
BhāMañj, 7, 373.1 ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
BhāMañj, 7, 471.1 yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān /
BhāMañj, 7, 781.2 vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau //
BhāMañj, 9, 43.1 pṛṣatkavarṣiṇastasya citraratnojjvalaṃ śiraḥ /
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 763.2 mune yadujjvalācāro nātmānaṃ bahu manyase //
BhāMañj, 13, 1310.1 subhageṣu pragalbheṣu dakṣeṣūjjvalakarmasu /
BhāMañj, 13, 1365.1 meghajālasamārūḍhaṃ vyomni somaśatojjvalam /
BhāMañj, 13, 1389.1 gṛhaṃ praveśitastābhirhemaratnāsanojjvalam /
BhāMañj, 13, 1559.1 gopradā eva golokaṃ prayānti sukṛtojjvalāḥ /
BhāMañj, 13, 1615.1 pratigrahanivṛttānāmevamujjvalacetasām /
BhāMañj, 13, 1658.2 dhṛtarāṣṭreṇa kṛṣṇena bheje ratnojjvalāsanam //
BhāMañj, 14, 6.2 vidurasya giro yena na śrutāḥ sunayojjvalāḥ //
Garuḍapurāṇa
GarPur, 1, 69, 10.2 bhaujaṃgamaṃ mīnaviśuddhavṛttaṃ saṃsthānato 'tyujjvalavarṇaśobham //
GarPur, 1, 71, 17.1 varṇojjvalayā kāntyā sāndrākāro vibhāsayā bhāti /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
Gītagovinda
GītGov, 1, 29.2 maṅgalam ujjvalagītam jaya jayadeva hare //
Kathāsaritsāgara
KSS, 1, 4, 6.2 mṛṇālanālalalitabhujā pīnastanojjvalā //
KSS, 2, 6, 27.1 rativallīnavodbhinnamiva pallavamujjvalam /
KSS, 3, 5, 55.2 uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam //
KSS, 4, 1, 7.2 smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu //
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 5, 1, 149.2 nānānarghamahāratnamayālaṃkaraṇojjvalam //
Kālikāpurāṇa
KālPur, 53, 25.1 calatkāñcanāmāruhya kuṇḍalojjvalaśālinīm /
KālPur, 53, 27.1 vipaṅkadāḍimībījadantāṃ subhrūyogojjvalām /
KālPur, 53, 33.2 sarvairalaṅkāragaṇairujjvalāṃ sasmitānanām //
Narmamālā
KṣNarm, 2, 26.1 yadyapyasau snuṣākāmī kalyapālakulojjvalaḥ /
Rasahṛdayatantra
RHT, 5, 50.1 āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 23.2 yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /
RPSudh, 4, 95.1 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /
Rasaratnasamuccaya
RRS, 11, 92.1 hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Rasādhyāya
RAdhy, 1, 325.2 kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet //
RAdhy, 1, 481.1 tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, 12, 155.1 itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam /
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, Kṣīrādivarga, 129.2 vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet //
Skandapurāṇa
SkPur, 13, 18.2 manoharāv ujjvalacāruveṣāv ājagmatur devasadaḥ suvīrau //
SkPur, 13, 78.1 tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 13.2 pṛthagvarṇavibhedena śatārdhakiraṇojjvalā //
Tantrāloka
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 218.2 sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā //
TĀ, 8, 297.1 puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam /
TĀ, 8, 358.2 vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā //
TĀ, 19, 17.1 jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam /
TĀ, 20, 2.1 trikoṇe vahnisadane vahnivarṇojjvale 'bhitaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Ānandakanda
ĀK, 1, 1, 12.2 nikṣiptaṃ vadane vahnerāvayosteja ujjvalam //
ĀK, 1, 2, 33.2 kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām //
ĀK, 1, 2, 242.1 cakravākasamottuṅgapīnavṛttastanojjvalāḥ /
ĀK, 1, 3, 11.1 rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
ĀK, 1, 3, 54.2 raktasragambarālepabhūṣāpadmāsanojjvalam //
ĀK, 1, 4, 178.2 pañcabhirmāhiṣairgavyaiḥ pātayetsattvamujjvalam //
ĀK, 1, 7, 10.1 ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ /
ĀK, 1, 13, 3.3 śvetadvīpe purā devi latākalpadrumojjvale //
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
ĀK, 1, 15, 82.2 lepanaṃ meṣatailena stambhayedagnimujjvalam //
ĀK, 1, 15, 510.1 mahāgajabalopeto dviraṣṭavayasojjvalaḥ /
ĀK, 1, 15, 560.1 sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ /
ĀK, 1, 15, 561.2 bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ //
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 19, 28.2 śuṣkapatralatāgulmāḥ śirīṣāḥ kusumojjvalāḥ //
ĀK, 1, 19, 66.1 prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam /
ĀK, 1, 19, 89.2 kokilālāparucire sugandhikusumojjvale //
ĀK, 1, 19, 93.1 puṣpair ākīrṇite mandatālavṛntānilojjvale /
ĀK, 1, 19, 101.2 karpūramuktākusumamālāmalayajojjvalaiḥ //
ĀK, 1, 19, 137.2 śītāṃśukiraṇasparśadravaccandropalojjvale //
ĀK, 1, 20, 5.1 mahāhivalayaprodyadaṣṭādaśabhujojjvala /
ĀK, 1, 21, 39.1 bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām /
ĀK, 1, 21, 60.1 hārakeyūrakaṭakamudrikākuṇḍalojjvalam /
ĀK, 1, 21, 83.2 sambhaveccakravartitvaṃ punarnityotsavojjvalam //
Āryāsaptaśatī
Āsapt, 2, 309.2 tasyojjvalo niśi niśi premā ratnapradīpa iva //
Āsapt, 2, 364.1 pathika kathaṃ capalojjvalam ambudajalabindunihvaham aviṣahyam /
Śyainikaśāstra
Śyainikaśāstra, 7, 7.1 tataḥ snāto'nuliptaśca muktāsragvasanojjvalaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.3 sthūlavṛddhamadhucchāyaṃ bhrājiṣṇu śvetamujjvalam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
Abhinavacintāmaṇi
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Caurapañcaśikā
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
CauP, 1, 40.1 adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ /
Haribhaktivilāsa
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 111.2 keyūravalayopetaṃ suvarṇamukuṭojjvalam /
HBhVil, 5, 173.2 pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
Rasataraṅgiṇī
RTar, 4, 7.2 ūrdhvagā ca jaṭharojjvalā ghaṭī tūrdhvapātanavidhau praśasyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.2 divyahāṭakacitrāṅgī kanakojjvalaśobhitā //
SkPur (Rkh), Revākhaṇḍa, 8, 22.1 tathānyacca puraṃ ramyaṃ patākojjvalavedikam /
SkPur (Rkh), Revākhaṇḍa, 26, 58.2 anekaharmyasaṃchannam anekāyatanojjvalam //
SkPur (Rkh), Revākhaṇḍa, 26, 59.2 bahuyantrasamopetaṃ prākāraparikhojjvalam //
SkPur (Rkh), Revākhaṇḍa, 39, 7.1 agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī /
SkPur (Rkh), Revākhaṇḍa, 158, 3.2 kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 186, 19.1 yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā /
SkPur (Rkh), Revākhaṇḍa, 192, 36.1 puṣpojjvalāṃs taruvarān vasantaṃ dakṣiṇānilam /
SkPur (Rkh), Revākhaṇḍa, 199, 8.2 dṛṣṭvā tu rūpamutsṛjya paramaṃ teja ujjvalam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 9.1 pattre pattre likhed bījaṃ hrīṃkāraṃ paramojjvalam /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /