Occurrences

Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Rasaprakāśasudhākara
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Daśakumāracarita
DKCar, 2, 2, 45.1 parivārastvasya yāvadiha ramyamujjvalaṃ ca //
Kāmasūtra
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.1 smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham /
Kūrmapurāṇa
KūPur, 1, 11, 215.2 śrīmad viśālasaṃvṛttalalāṭatilakojjvalam //
KūPur, 2, 31, 24.1 tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
Liṅgapurāṇa
LiPur, 2, 19, 12.1 muktāphalamayairhārairbhūṣitaṃ tilakojjvalam /
Matsyapurāṇa
MPur, 119, 4.2 nalvamātramatikramya svaprabhābharaṇojjvalam //
MPur, 154, 468.2 sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram //
Śatakatraya
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 61.1 khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca /
Rasaprakāśasudhākara
RPSudh, 4, 23.2 yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /
RPSudh, 4, 95.1 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /
Tantrāloka
TĀ, 8, 297.1 puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam /
Ānandakanda
ĀK, 1, 1, 12.2 nikṣiptaṃ vadane vahnerāvayosteja ujjvalam //
ĀK, 1, 19, 66.1 prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam /
ĀK, 1, 21, 83.2 sambhaveccakravartitvaṃ punarnityotsavojjvalam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.3 sthūlavṛddhamadhucchāyaṃ bhrājiṣṇu śvetamujjvalam //
Mugdhāvabodhinī
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 58.2 anekaharmyasaṃchannam anekāyatanojjvalam //
SkPur (Rkh), Revākhaṇḍa, 26, 59.2 bahuyantrasamopetaṃ prākāraparikhojjvalam //