Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Dhanurveda
Haṃsadūta
Janmamaraṇavicāra
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 23.2 viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ //
Mahābhārata
MBh, 2, 64, 6.1 amedhye vai gataprāṇe śūnye jñātibhir ujjhite /
MBh, 12, 48, 5.2 āpānabhūmiṃ kālasya tadā bhuktojjhitām iva //
MBh, 12, 166, 13.2 rājadharmaśarīraṃ ca pakṣāsthicaraṇojjhitam //
MBh, 12, 350, 5.1 yo 'ṣṭamāsāṃstu śucinā kiraṇenojjhitaṃ payaḥ /
Rāmāyaṇa
Rām, Ay, 27, 19.2 ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam //
Rām, Yu, 61, 22.2 hanūmatyujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ //
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 117.1 athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ /
BKŚS, 5, 220.2 mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ //
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 7, 27.2 ramaṇīyaiḥ kriyālāpair apavādojjhitair iti //
BKŚS, 9, 57.2 tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam //
BKŚS, 18, 683.1 tataḥ śrutapitṛkṣemā sā śokojjhitamānasā /
BKŚS, 19, 133.1 vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ /
BKŚS, 20, 90.1 vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam /
BKŚS, 20, 94.1 ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam /
BKŚS, 21, 112.2 kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ //
BKŚS, 28, 67.2 rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ //
Daśakumāracarita
DKCar, 2, 6, 307.1 madājñaptena cāmunā prāṇavadujjhitā candrasenā kośadāsamabhajat //
Kirātārjunīya
Kir, 5, 6.1 aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā /
Kir, 14, 17.1 atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam /
Kir, 17, 49.1 saṃrambhavegojjhitavedaneṣu gātreṣu bādhiryam upāgateṣu /
Kumārasaṃbhava
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
KumSaṃ, 5, 34.2 cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā //
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
KumSaṃ, 8, 54.2 sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam //
KumSaṃ, 8, 89.2 nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam //
Kāvyālaṃkāra
KāvyAl, 2, 51.2 saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam //
Matsyapurāṇa
MPur, 154, 156.3 śāstrālocanasāmarthyamujjhitaṃ tāsu vedhasā //
MPur, 154, 165.1 yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ /
MPur, 154, 450.2 ratiḥ purastava prāptā nābhāti madanojjhitā //
MPur, 155, 27.2 no cetpatiṣye śikharāttaponiṣṭhe tvayojjhitaḥ //
Viṣṇupurāṇa
ViPur, 2, 9, 15.2 dṛṣṭārkaṃ patitaṃ jñeyaṃ tadgāṅgaṃ diggajojjhitam //
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
Abhidhānacintāmaṇi
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 2, 7, 22.1 kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā brahmadhrug ujjhitapathaṃ narakārtilipsu /
BhāgPur, 3, 17, 1.2 niśamyātmabhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ /
BhāgPur, 3, 19, 14.2 cakreṇa cicheda niśātaneminā harir yathā tārkṣyapatatram ujjhitam //
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
Bhāratamañjarī
BhāMañj, 1, 1371.2 ākhaṇḍalojjhitā vṛṣṭiḥ śaśāma dahanoṣmaṇā //
BhāMañj, 5, 141.1 kalyāṇaśīlāḥ saṃgharṣaharṣakrodhena cojjhitāḥ /
BhāMañj, 6, 462.1 atha gāṅgeyaviśikhairaprayatnojjhitairapi /
BhāMañj, 8, 69.1 madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ /
BhāMañj, 13, 1689.1 kraturnirvighnasaṃbhāras tīrtham adhvaśramojjhitam /
Garuḍapurāṇa
GarPur, 1, 63, 2.1 śliṣṭāṅgulī tāmranakhau sugulphau sirayojjhitau /
GarPur, 1, 65, 2.2 śliṣṭāṅgulī tāmranakhau pādāviṣṇau śirojjhitau //
GarPur, 1, 65, 10.2 apatyarahitaścaiva sthūlaliṅgo ghanojjhitaḥ //
GarPur, 1, 65, 21.2 aśīghramaithunyalpāyuḥ sthūlasphik syāddhanojjhitaḥ //
GarPur, 1, 65, 24.1 samakakṣāśca bhogāḍhyā nimnakakṣā dhanojjhitāḥ /
GarPur, 1, 115, 55.1 sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.2 saṃmodas te pathi pariṇamec candrakair ujjhitānāṃ meghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam //
Kathāsaritsāgara
KSS, 1, 7, 106.1 priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
KSS, 3, 6, 14.2 vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
Mukundamālā
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
Rasaprakāśasudhākara
RPSudh, 6, 85.1 samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
Rasaratnasamuccaya
RRS, 1, 70.2 rasāyino 'bhavaṃstena nāgā mṛtyujarojjhitāḥ //
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 142.1 samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
RRS, 7, 34.1 tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /
RRS, 7, 35.2 saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā //
Rasendracintāmaṇi
RCint, 8, 149.2 ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //
Rasendracūḍāmaṇi
RCūM, 3, 32.2 tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //
RCūM, 3, 34.1 sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 11, 103.1 samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
Rasārṇava
RArṇ, 11, 109.1 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
Rājanighaṇṭu
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
Tantrāloka
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 35.1 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
TĀ, 11, 79.2 yāvaddhāmani saṃketanikārakalanojjhite //
TĀ, 16, 79.2 garbhāvaraṇagānaṅgaparivārāsanojjhitān //
TĀ, 16, 166.2 śataikaviṃśatibhidā jananādyujjhitā bhavet //
Ānandakanda
ĀK, 1, 5, 17.1 sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
ĀK, 1, 9, 48.2 bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ //
ĀK, 1, 15, 118.2 āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam //
ĀK, 1, 15, 144.1 harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ /
ĀK, 1, 15, 603.1 vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ /
ĀK, 1, 20, 132.2 tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ //
ĀK, 1, 20, 180.1 parāpekṣojjhitaṃ cittamindriyeṣu pravartate /
ĀK, 1, 21, 97.1 valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ /
ĀK, 2, 1, 233.1 sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ /
Āryāsaptaśatī
Āsapt, 2, 128.1 ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ /
Āsapt, 2, 223.1 capalabhujaṅgībhuktojjhita śītalagandhavaha niśi bhrānta /
Bhāvaprakāśa
BhPr, 6, 8, 8.2 tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 6, 8, 24.2 lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //
BhPr, 7, 3, 1.2 tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 7, 3, 53.2 lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //
Dhanurveda
DhanV, 1, 142.2 tadānīm ujjhito bāṇo lakṣyānna calati dhruvam //
DhanV, 1, 143.1 nirdoṣaḥ śabdahīnaśca samamuṣṭidvayojjhitaḥ /
DhanV, 1, 144.1 ākṛṣṭastejito yaśca viśuddho gāḍhamujjhitaḥ /
Haṃsadūta
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Janmamaraṇavicāra
JanMVic, 1, 17.3 tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 46.0 riraṃsor ujjhitarateścalato'pi ca vātavat //
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 14.2 vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.2, 1.0 agnijāro bahir arṇavojjhito viśiṣṭanakrajarāyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 7.1 evaṃ hi vyākulībhūte sarvauṣadhijalojjhite /