Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 81, 13.2 śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ //
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 246, 18.2 āgamya bubhuje sarvam annam uñchopajīvinaḥ //
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 3, 246, 21.1 tathā tam uñchadharmāṇaṃ durvāsā munisattamam /
MBh, 3, 247, 41.2 śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam //
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 192, 94.1 te coñchavṛttaye rājanmayā samapavarjite /
MBh, 12, 235, 22.1 kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitaistathā /
MBh, 12, 264, 2.3 uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 342, 13.2 kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ //
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 12, 351, 4.1 asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ /
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 129, 39.2 uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ //
MBh, 13, 129, 50.2 sarvātithyaṃ ca kartavyam annenoñchārjitena vai //
MBh, 14, 92, 7.2 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 19.3 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 21.2 uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ //
MBh, 14, 93, 2.2 uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā //
MBh, 14, 93, 7.3 uñcham aprāptavān eva sārdhaṃ parijanena ha //
MBh, 14, 93, 17.1 sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam /
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 94, 30.1 uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ /
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /