Occurrences

Baudhāyanadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
Vārāhagṛhyasūtra
VārGS, 9, 20.2 uñchaṃ śilam ayācitapratigrahaḥ sādhubhyo vā yācitam /
Āpastambadharmasūtra
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
ĀpDhS, 2, 22, 10.0 śiloñchena vartayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ //
Arthaśāstra
ArthaŚ, 1, 13, 9.1 tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 160.0 uñchādīnāṃ ca //
Buddhacarita
BCar, 7, 15.1 uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti /
Carakasaṃhitā
Ca, Si., 12, 39.2 kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam //
Mahābhārata
MBh, 1, 81, 13.2 śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ //
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 246, 18.2 āgamya bubhuje sarvam annam uñchopajīvinaḥ //
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 3, 246, 21.1 tathā tam uñchadharmāṇaṃ durvāsā munisattamam /
MBh, 3, 247, 41.2 śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam //
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 192, 94.1 te coñchavṛttaye rājanmayā samapavarjite /
MBh, 12, 235, 22.1 kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitaistathā /
MBh, 12, 264, 2.3 uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 342, 13.2 kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ //
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 12, 351, 4.1 asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ /
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 129, 39.2 uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ //
MBh, 13, 129, 50.2 sarvātithyaṃ ca kartavyam annenoñchārjitena vai //
MBh, 14, 92, 7.2 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 19.3 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 21.2 uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ //
MBh, 14, 93, 2.2 uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā //
MBh, 14, 93, 7.3 uñcham aprāptavān eva sārdhaṃ parijanena ha //
MBh, 14, 93, 17.1 sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam /
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 94, 30.1 uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ /
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
Manusmṛti
ManuS, 4, 5.1 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
ManuS, 4, 10.1 vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ /
ManuS, 7, 33.1 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ /
ManuS, 10, 112.1 śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ /
ManuS, 10, 112.2 pratigrahācchilaḥ śreyāṃs tato 'py uñchaḥ praśasyate //
Rāmāyaṇa
Rām, Ay, 21, 2.2 mayi jāto daśarathāt katham uñchena vartayet //
Amarakośa
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
Kūrmapurāṇa
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 107, 8.1 uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā /
Matsyapurāṇa
MPur, 35, 14.2 śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ //
MPur, 143, 30.2 uñchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ //
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
Viṣṇusmṛti
ViSmṛ, 3, 97.1 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 1214.1 uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ /
BhāMañj, 13, 1216.2 uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi //
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 19.2 vartate saha śiṣyaiḥ sa śiloñchānupahārayan //