Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 88.1 saṃvṛtāsyopabaddhākṣa uro viṣṭabhya cāgrataḥ /
LiPur, 1, 17, 11.1 sahasraśīrṣā viśvātmā sahasrākṣaḥ sahasrapāt /
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 20, 3.2 jīmūtābho 'mbujākṣaś ca kirīṭī śrīpatirhariḥ //
LiPur, 1, 20, 10.1 caturvaktro viśālākṣaḥ samāgamya yadṛcchayā /
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 40, 34.1 śukladantājinākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ /
LiPur, 1, 70, 313.1 nīlagrīvān sahasrākṣān sarvāṃścātha kṣamākarān /
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 98, 139.1 viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ /
LiPur, 1, 103, 13.2 daśabhiḥ kekarākṣaś ca vidyuto'ṣṭābhir eva ca //
LiPur, 2, 4, 6.1 kaṃpaḥ svedas tathākṣeṣu dṛśyante jalabindavaḥ /
LiPur, 2, 5, 98.2 dīrghabāhuṃ viśālākṣaṃ tuṅgīrasthalam uttamam //
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //