Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 42.1 tad āhuḥ akṣaliṅgātigo hy arthaḥ puṃsaḥ śāstreṇa darśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 1.0 akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 1.0 akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 1.0 tasya manaso'kṣairyogāt jñānam utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 4.0 na ca tadātmakānyakṣāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 5.0 tasmātkarmāder akṣairgrahaṇaṃ na prāptam //