Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi

Atharvaveda (Śaunaka)
AVŚ, 4, 16, 4.2 divaspaśaḥ pra carantīdam asya sahasrākṣā ati paśyanti bhūmim //
AVŚ, 8, 6, 16.1 paryastākṣā apracaṅkaśā astraiṇāḥ santu paṇḍagāḥ /
Ṛgveda
ṚV, 2, 27, 3.1 ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ /
Buddhacarita
BCar, 7, 5.2 śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca //
BCar, 13, 23.2 urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ //
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
Mahābhārata
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 28.29 caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ /
MBh, 1, 217, 5.2 sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ //
MBh, 2, 3, 26.2 raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ //
MBh, 2, 3, 26.2 raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ //
MBh, 3, 158, 24.1 tasya sarvaguṇopetā vimalākṣā hayottamāḥ /
MBh, 3, 158, 27.2 raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ //
MBh, 6, 16, 32.2 ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ //
MBh, 6, 18, 9.2 ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ //
MBh, 7, 17, 10.1 vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ /
MBh, 7, 150, 13.1 tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ /
MBh, 8, 61, 9.2 bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na //
MBh, 9, 16, 58.2 nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ /
MBh, 9, 44, 80.1 mahājaṭharapādāṅgās tārakākṣāśca bhārata /
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 9, 44, 99.2 piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata //
MBh, 9, 44, 100.2 śvetāṅgā lohitagrīvāḥ piṅgākṣāśca tathāpare /
MBh, 9, 44, 103.2 pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ //
MBh, 10, 7, 20.2 pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ //
MBh, 11, 16, 36.2 ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ //
MBh, 12, 102, 7.2 pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ //
MBh, 12, 102, 8.1 mṛgasvarā dvīpinetrā ṛṣabhākṣāstathāpare /
MBh, 12, 102, 13.1 gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ /
MBh, 12, 102, 13.1 gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ /
MBh, 12, 102, 13.2 nakulākṣāstathā caiva sarve śūrāstanutyajaḥ //
MBh, 12, 102, 14.1 jihmākṣāḥ pralalāṭāśca nirmāṃsahanavo 'pi ca /
MBh, 16, 2, 11.2 munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam //
Rāmāyaṇa
Rām, Ār, 52, 4.1 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva /
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Yu, 22, 33.2 piṅgākṣāste virūpākṣair bahubhir bahavo hatāḥ //
Rām, Yu, 43, 3.1 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ /
Rām, Yu, 53, 30.2 anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ //
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 62, 5.2 ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ //
Saundarānanda
SaundĀ, 5, 2.2 kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ //
SaundĀ, 10, 21.2 praphullanīlotpalarohiṇo 'nye sonmīlitākṣā eva bhānti vṛkṣāḥ //
Kūrmapurāṇa
KūPur, 1, 29, 33.1 candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ /
Liṅgapurāṇa
LiPur, 1, 40, 34.1 śukladantājinākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ /
Matsyapurāṇa
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 136, 25.2 hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan //
MPur, 140, 7.1 pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ /
MPur, 142, 60.1 padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ /
MPur, 154, 372.1 ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 31.2 ūcuḥ suhṛttamadidṛkṣitabhaṅga īṣat kāmānujena sahasā ta upaplutākṣāḥ //
BhāgPur, 11, 6, 5.2 vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhutadarśanam //
Bhāratamañjarī
BhāMañj, 8, 167.2 trastā mahārathāḥ sarve mīlitākṣāścakampire //
Garuḍapurāṇa
GarPur, 1, 65, 68.1 krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ /
GarPur, 1, 65, 69.1 gambhīrākṣā īśvarāḥ syurmantriṇaḥ sthūlacakṣuṣaḥ /
GarPur, 1, 65, 69.2 nīlotpalākṣā vidvāṃsaḥ saubhāgyaṃ śyāmacakṣuṣām //
GarPur, 1, 65, 70.2 maṇḍalākṣāśca pāpāḥ syurniḥsvāḥ syur denalocanāḥ //
Rasaratnasamuccaya
RRS, 7, 31.1 baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
Rasendracūḍāmaṇi
RCūM, 3, 29.2 baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //