Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 102.3 tato jñāsyasi māṃ saute prajñācakṣuṣam ityuta //
MBh, 1, 2, 130.3 dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta //
MBh, 1, 2, 236.6 bharatānāṃ mahajjanma mahābhāratam ityuta /
MBh, 1, 5, 7.3 pramater apyabhūt putro ghṛtācyāṃ rurur ityuta //
MBh, 1, 10, 2.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta /
MBh, 1, 30, 18.1 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta /
MBh, 1, 32, 9.2 tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta //
MBh, 1, 38, 20.2 tad anyathā na śakyaṃ ca kartuṃ kenacid apyuta //
MBh, 1, 44, 19.2 nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta //
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 57, 40.1 pratijagrāha mithyā me na skanded reta ityuta /
MBh, 1, 57, 68.92 yājñavalkyaṃ samāhūya vivāhācāryam ityuta /
MBh, 1, 58, 18.2 na ca śūdrasamābhyāśe vedān uccārayantyuta //
MBh, 1, 60, 26.2 yogasiddhā jagat sarvam asaktaṃ vicaratyuta /
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 76, 10.7 daivenopahatā subhrūr utāho tapasāpi vā /
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 85, 24.2 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ //
MBh, 1, 85, 24.2 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ //
MBh, 1, 86, 8.2 katisvid eva munayo maunāni kati cāpyuta /
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 93, 5.2 vasiṣṭho nāma sa muniḥ khyāta āpava ityuta //
MBh, 1, 94, 56.2 asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta //
MBh, 1, 104, 9.20 matprasādān na te rājñi bhavitā doṣa ityuta /
MBh, 1, 114, 65.1 nātaścaturthaṃ prasavam āpatsvapi vadantyuta /
MBh, 1, 122, 31.22 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta /
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 61.2 paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ mām api vetyuta //
MBh, 1, 125, 4.5 alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ityuta //
MBh, 1, 132, 9.2 āgneyānyuta santīha tāni sarvāṇi dāpaya /
MBh, 1, 145, 24.3 yāvanto yasya saṃyogā dravyair iṣṭair bhavantyuta /
MBh, 1, 147, 5.1 iha vā tārayed durgād uta vā pretya tārayet /
MBh, 1, 148, 8.2 saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta //
MBh, 1, 184, 16.1 kaccit savarṇapravaro manuṣya udriktavarṇo 'pyuta veha kaccit /
MBh, 1, 187, 2.2 kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta //
MBh, 1, 187, 3.1 vaiśyān vā guṇasampannān uta vā śūdrayonijān /
MBh, 1, 189, 8.1 vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā /
MBh, 1, 190, 5.2 tato 'bravīd bhagavān dharmarājam adya puṇyāham uta pāṇḍaveya /
MBh, 1, 194, 7.2 paridyūnān vṛtavatī kim utādya mṛjāvataḥ //
MBh, 1, 209, 14.2 dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam //
MBh, 1, 210, 6.2 kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta //
MBh, 1, 213, 12.10 utāho vā madonmattān nayiṣyāmi yamakṣayam /
MBh, 1, 223, 7.2 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām /
MBh, 2, 3, 30.2 dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatantyuta //
MBh, 2, 8, 4.2 na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpyuta //
MBh, 2, 11, 6.1 auṣadhair vā tathā yuktair uta vā māyayā yayā /
MBh, 2, 11, 10.2 na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta //
MBh, 2, 12, 38.2 arthahetostathaivānye priyam eva vadantyuta //
MBh, 2, 13, 33.2 hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta /
MBh, 2, 13, 63.3 abhiṣiktaiśca rājanyaiḥ sahasrair uta cāṣṭabhiḥ /
MBh, 2, 19, 45.2 viśeṣaniyamāścaiṣām aviśeṣāśca santyuta //
MBh, 2, 20, 1.2 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ityuta /
MBh, 2, 28, 24.2 svairiṇyastatra nāryo hi yatheṣṭaṃ pracarantyuta //
MBh, 2, 30, 38.1 tatra cakrur anujñātāḥ śaraṇānyuta śilpinaḥ /
MBh, 2, 45, 20.2 triṃśataṃ coṣṭravāmīnāṃ śatāni vicarantyuta //
MBh, 2, 50, 10.3 svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān //
MBh, 2, 53, 8.1 nāryā mlechanti bhāṣābhir māyayā na carantyuta /
MBh, 2, 53, 10.1 nāhaṃ nikṛtyā kāmaye sukhānyuta dhanāni vā /
MBh, 2, 53, 11.2 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira /
MBh, 2, 54, 16.2 etāvantyeva dāsānāṃ sahasrāṇyuta santi me /
MBh, 2, 54, 17.2 pātrīhastā divārātram atithīn bhojayantyuta /
MBh, 2, 61, 1.3 na tābhir uta dīvyanti dayā caivāsti tāsvapi //
MBh, 2, 61, 53.2 taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta //
MBh, 3, 13, 62.1 ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta /
MBh, 3, 28, 35.2 sarvabhūtāni taṃ pārtha sadā paribhavantyuta //
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 32, 2.1 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta /
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 33.1 karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ /
MBh, 3, 33, 15.1 yaccāpi kiṃcit puruṣo diṣṭaṃ nāma labhatyuta /
MBh, 3, 33, 30.1 sarvam eva haṭhenaike diṣṭenaike vadantyuta /
MBh, 3, 33, 45.1 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta /
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 45, 9.1 kadācid aṭamānas tu maharṣir uta lomaśaḥ /
MBh, 3, 51, 23.2 śrutvā caivābruvan hṛṣṭā gacchāmo vayam apyuta //
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 70, 35.2 saṃpranaṣṭe kalau rājan saṃkhyāyātha phalānyuta //
MBh, 3, 82, 77.2 kapilā saha vatsena parvate vicaratyuta /
MBh, 3, 86, 17.1 camasonmajjanaṃ viprās tatrāpi kathayantyuta /
MBh, 3, 91, 5.2 bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta //
MBh, 3, 114, 1.3 ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta //
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 134, 12.3 ṣaḍ indriyāṇyuta ṣaṭ kṛttikāś ca ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ //
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 134, 30.2 ahaṃ putro varuṇasyota rājño na me bhayaṃ salile majjitasya /
MBh, 3, 134, 33.1 utābalasya balavān uta bālasya paṇḍitaḥ /
MBh, 3, 134, 33.1 utābalasya balavān uta bālasya paṇḍitaḥ /
MBh, 3, 134, 33.2 uta vāviduṣo vidvān putro janaka jāyate //
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 140, 3.1 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta /
MBh, 3, 140, 10.1 kailāsaḥ parvato rājan ṣaḍyojanaśatānyuta /
MBh, 3, 142, 4.2 yājñasenyāḥ parāmarśaḥ sa ca vīra dahatyuta //
MBh, 3, 145, 6.3 eko 'pyaham alaṃ voḍhuṃ kim utādya sahāyavān //
MBh, 3, 164, 41.1 nandanādīni devānāṃ vanāni bahulānyuta /
MBh, 3, 165, 10.2 samudrakukṣim āśritya durge prativasantyuta //
MBh, 3, 166, 5.1 tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta /
MBh, 3, 169, 27.1 idam evaṃvidhaṃ kasmād devatā nāviśantyuta /
MBh, 3, 181, 8.1 aihalaukikam evaitad utāho pāralaukikam /
MBh, 3, 182, 15.3 śrotum icchāma viprarṣe yadi śrotavyam ityuta //
MBh, 3, 186, 46.2 vaṇijaś ca naravyāghra bahumāyā bhavantyuta //
MBh, 3, 186, 49.1 adharmiṣṭhair upāyaiś ca prajā vyavaharantyuta /
MBh, 3, 187, 32.1 trayo bhāgā hyadharmasya tasmin kāle bhavantyuta /
MBh, 3, 196, 9.1 ekapatnyaśca yā nāryo yāśca satyaṃ vadantyuta /
MBh, 3, 198, 23.2 daṇḍanītis trayī vidyā tena lokā bhavantyuta //
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 200, 24.1 vadhyamāne śarīre tu dehanāśo bhavatyuta /
MBh, 3, 215, 6.2 saptarṣīn āha ca svāhā mama putro 'yam ityuta /
MBh, 3, 221, 59.2 āsīcca niścitaṃ teṣāṃ jitam asmābhir ityuta //
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 3, 222, 47.2 pātrīhastā divārātram atithīn bhojayantyuta //
MBh, 3, 225, 25.1 dhruvaṃ pravāsyatyasamīrito 'pi dhruvaṃ prajāsyatyuta garbhiṇī yā /
MBh, 3, 226, 16.2 paśyanti puruṣe dīptāṃ sā samarthā bhavatyuta //
MBh, 3, 227, 22.2 anujñāsyati no rājā codayiṣyati cāpyuta //
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 3, 247, 13.2 karmajānyeva maudgalya na mātṛpitṛjānyuta //
MBh, 3, 273, 11.1 anena spṛṣṭanayano bhūtānyantarhitānyuta /
MBh, 3, 297, 6.1 yasya kāryam akāryaṃ vā samam eva bhavatyuta /
MBh, 4, 15, 32.2 śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta //
MBh, 4, 17, 17.2 pātrīhastaṃ divārātram atithīn bhojayantyuta //
MBh, 4, 18, 36.1 yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhānyuta /
MBh, 4, 23, 16.3 tasyāste vacanaṃ śrutvā anṛṇā vicarantyuta //
MBh, 4, 35, 1.3 prahasann abravīd rājan kutrāgamanam ityuta //
MBh, 4, 38, 4.2 asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta //
MBh, 4, 44, 3.2 hīnakālaṃ tad eveha phalavanna bhavatyuta /
MBh, 5, 17, 9.2 ete pramāṇaṃ bhavata utāho neti vāsava /
MBh, 5, 21, 7.1 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ /
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 30, 5.1 na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām /
MBh, 5, 31, 1.2 uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya /
MBh, 5, 31, 1.3 utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe //
MBh, 5, 31, 2.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām /
MBh, 5, 31, 2.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām /
MBh, 5, 33, 102.1 ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta /
MBh, 5, 35, 37.1 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ /
MBh, 5, 35, 37.1 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ /
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 36, 15.1 na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca /
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 5, 36, 63.2 jñātayaḥ sampravardhante sarasīvotpalānyuta //
MBh, 5, 37, 5.1 vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasann uta yo mānakāmaḥ /
MBh, 5, 42, 15.3 dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam //
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 43, 27.2 manasānyasya bhavati vācānyasyota karmaṇā /
MBh, 5, 43, 33.1 tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam /
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 55, 5.2 bībhatsur māṃ yathovāca tathāvaimyaham apyuta //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 70, 51.1 eko hyapi bahūn hanti ghnantyekaṃ bahavo 'pyuta /
MBh, 5, 74, 3.2 uta vā māṃ na jānāsi plavan hrada ivālpavaḥ /
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 75, 2.2 uta te veda karmāṇi na tvāṃ paribhavāmyaham //
MBh, 5, 91, 17.1 ubhayoḥ sādhayann artham aham āgata ityuta /
MBh, 5, 92, 25.2 pracalantīva bhāreṇa yoṣidbhir bhavanānyuta //
MBh, 5, 96, 15.2 dīpyamānāni dṛśyante sarvapraharaṇānyuta //
MBh, 5, 98, 11.2 śailānīva ca dṛśyante tārakāṇīva cāpyuta //
MBh, 5, 98, 14.1 ākrīḍān paśya daityānāṃ tathaiva śayanānyuta /
MBh, 5, 99, 5.2 sarve śriyam abhīpsanto dhārayanti balānyuta //
MBh, 5, 102, 4.2 anena prahṛte pūrvaṃ balabhit praharatyuta //
MBh, 5, 118, 19.2 kathaṃ vā jñāyate svarge kena vā jñāyate 'pyuta //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 5, 127, 34.2 sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta //
MBh, 5, 153, 29.2 āsaṃśca sarvayodhānāṃ pātayanto manāṃsyuta //
MBh, 5, 165, 18.1 bhinnā hi senā nṛpate duḥsaṃdheyā bhavatyuta /
MBh, 5, 170, 8.1 tasya dārakriyāṃ tāta cikīrṣur aham apyuta /
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 5, 189, 15.2 cakāra sarvayatnena bruvāṇā putra ityuta /
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 193, 61.2 muhūrtam api paśyeyaṃ prahareyaṃ na cāpyuta //
MBh, 5, 193, 65.1 yadi bhīṣmaḥ striyaṃ hanyāddhanyād ātmānam apyuta /
MBh, 6, 1, 11.2 evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ityuta //
MBh, 6, 2, 21.2 trivarṇāḥ parighāḥ saṃdhau bhānum āvārayantyuta //
MBh, 6, 3, 19.2 tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣarantyuta //
MBh, 6, 4, 35.3 jayanto hyapi saṃgrāme kṣayavanto bhavantyuta //
MBh, 6, 8, 10.3 jīvanti te mahārāja na cānyonyaṃ jahatyuta //
MBh, 6, 13, 26.1 jambūdvīpāt pravartante ratnāni vividhānyuta /
MBh, 6, BhaGī 1, 40.2 dharme naṣṭe kulaṃ kṛtsnamadharmo 'bhibhavatyuta //
MBh, 6, BhaGī 14, 9.2 jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta //
MBh, 6, BhaGī 14, 11.2 jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta //
MBh, 6, 85, 3.1 yatra me tanayāḥ sarve jīyante na jayantyuta /
MBh, 6, 95, 25.2 sthāpayasvādya pāñcālya tasya goptāham apyuta //
MBh, 7, 6, 25.1 anabhre pravavarṣa dyaur māṃsāsthirudhirāṇyuta /
MBh, 7, 8, 24.1 utāho sarvasainyena dharmarājaḥ sahānujaḥ /
MBh, 7, 9, 65.1 anyam auśīnarācchaibyād dhuro voḍhāram ityuta /
MBh, 7, 77, 9.2 notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ //
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 117, 2.2 adya prāpto 'si diṣṭyā me cakṣurviṣayam ityuta //
MBh, 7, 122, 49.2 tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ityuta //
MBh, 7, 131, 58.2 kiṃ tu roṣānvito jantur hanyād ātmānam apyuta //
MBh, 7, 164, 71.2 jaghāna gadayā rājann aśvatthāmānam ityuta //
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 7, 165, 115.2 aśvatthāmānam āhedaṃ hataḥ kuñjara ityuta /
MBh, 7, 167, 35.2 ācārya ukto bhavatā hataḥ kuñjara ityuta //
MBh, 7, 170, 27.2 upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ //
MBh, 8, 24, 33.3 aparādhyanti satataṃ ye yuṣmān pīḍayanty uta //
MBh, 8, 30, 41.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 48.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 57.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 67.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 40, 101.2 śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta //
MBh, 8, 49, 2.2 uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta //
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 9, 28, 49.2 duryodhanastava sutaḥ praviṣṭo hradam ityuta //
MBh, 9, 28, 66.1 ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṃsyuta /
MBh, 9, 29, 33.1 sa no dāsyati suprīto dhanāni bahulānyuta /
MBh, 9, 32, 18.2 yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam //
MBh, 9, 34, 78.2 camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta //
MBh, 9, 50, 30.2 kārayāmāsa divyāni nānāpraharaṇānyuta /
MBh, 9, 50, 44.2 śiṣyatvam upagacchadhvaṃ vidhivad bho mametyuta //
MBh, 9, 55, 7.2 prādurāsan sughorāṇi rūpāṇi vividhānyuta //
MBh, 9, 61, 3.2 sarve cānye maheṣvāsā yayuḥ svaśibirāṇyuta //
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 10, 17, 8.2 yāni cāsya purāṇāni karmāṇi vividhānyuta //
MBh, 11, 9, 19.2 prādurāsīnmahāñ śabdo vyathayan bhuvanānyuta //
MBh, 11, 18, 4.2 śokenārtā vighūrṇantyo mattā iva carantyuta //
MBh, 11, 26, 28.1 candanāgurukāṣṭhāni tathā kālīyakānyuta /
MBh, 12, 9, 2.2 gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhānyuta //
MBh, 12, 14, 12.2 katham adya punar vīra vinihaṃsi manāṃsyuta //
MBh, 12, 14, 18.2 tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta //
MBh, 12, 17, 17.1 api gāthām imāṃ gītāṃ janakena vadantyuta /
MBh, 12, 18, 18.1 khādanti hastinaṃ nyāse kravyādā bahavo 'pyuta /
MBh, 12, 24, 5.2 phalāni śātayāmāsa samyak pariṇatānyuta //
MBh, 12, 27, 30.2 bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta //
MBh, 12, 28, 21.2 niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta //
MBh, 12, 28, 51.2 api svena śarīreṇa kim utānyena kenacit //
MBh, 12, 30, 3.1 utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat /
MBh, 12, 35, 3.1 sūryeṇābhyudito yaśca brahmacārī bhavatyuta /
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 46, 32.2 dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta //
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 24.3 kim utāgniṃ samādhāya mantravaccarusādhane //
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 56, 43.1 nityaṃ hi vyasanī loke paribhūto bhavatyuta /
MBh, 12, 56, 59.3 asmatpraṇeyo rājeti loke caiva vadantyuta //
MBh, 12, 56, 60.1 ete caivāpare caiva doṣāḥ prādurbhavantyuta /
MBh, 12, 59, 78.1 daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpyuta /
MBh, 12, 67, 9.2 suduhā yā tu bhavati naiva tāṃ kleśayantyuta //
MBh, 12, 67, 10.1 yad ataptaṃ praṇamati na tat saṃtāpayantyuta /
MBh, 12, 67, 34.2 svajanena tvavajñātaṃ pare paribhavantyuta //
MBh, 12, 70, 9.2 vaidikāni ca karmāṇi bhavantyaviguṇānyuta //
MBh, 12, 70, 10.1 ṛtavaśca sukhāḥ sarve bhavantyuta nirāmayāḥ /
MBh, 12, 70, 21.1 vaidikāni ca karmāṇi bhavanti viguṇānyuta /
MBh, 12, 70, 22.1 hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsyuta /
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 75, 2.1 yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta /
MBh, 12, 75, 16.2 nāhaṃ rājyam anirdiṣṭaṃ kasmaicid vidadhāmyuta //
MBh, 12, 77, 3.2 ete devasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 4.2 ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 5.2 ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 6.2 ete śūdrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 10.2 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 2.3 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 79, 30.1 yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta /
MBh, 12, 81, 3.2 caturvidhāni mitrāṇi rājñāṃ rājan bhavantyuta /
MBh, 12, 81, 7.2 pramādinaṃ hi rājānaṃ lokāḥ paribhavantyuta //
MBh, 12, 81, 34.2 ajñātimantaṃ puruṣaṃ pare paribhavantyuta //
MBh, 12, 84, 24.1 evam alpaśruto mantrī kalyāṇābhijano 'pyuta /
MBh, 12, 90, 7.2 ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayatyuta //
MBh, 12, 95, 6.2 tadā lipseta medhāvī parabhūmiṃ dhanānyuta //
MBh, 12, 101, 5.1 amitrā eva rājānaṃ bhedenopacarantyuta /
MBh, 12, 105, 34.2 tyāgadharmavido vīrāḥ svayam eva tyajantyuta //
MBh, 12, 105, 38.1 arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta /
MBh, 12, 112, 48.2 mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta //
MBh, 12, 116, 13.2 asahāyavatā tāta naivārthāḥ kecid apyuta /
MBh, 12, 121, 18.2 ghātayann abhidhāvaṃśca daṇḍa eva caratyuta //
MBh, 12, 121, 37.1 prītāśca devatā nityam indre paridadatyuta /
MBh, 12, 124, 40.2 prahrādastvabravīt prīto gṛhyatāṃ vara ityuta //
MBh, 12, 124, 42.3 vare pradiṣṭe vipreṇa nālpatejāyam ityuta //
MBh, 12, 134, 4.2 abhogyā hy oṣadhīśchittvā bhogyā eva pacantyuta //
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 159, 34.2 acireṇa mahārāja tādṛśo vai bhavatyuta //
MBh, 12, 166, 18.2 naicchanta taṃ bhakṣayituṃ pāpakarmāyam ityuta //
MBh, 12, 167, 6.2 prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta //
MBh, 12, 167, 11.3 sakhāyaṃ me sudayitaṃ gautamaṃ jīvayetyuta //
MBh, 12, 169, 31.2 antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat //
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 190, 1.3 ekaivaiṣā gatisteṣām uta yāntyaparām api //
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 214, 13.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 12, 215, 2.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ /
MBh, 12, 215, 12.1 prajñālābhāt tu daiteya utāho dhṛtimattayā /
MBh, 12, 216, 6.2 so 'gnistapati bhūtāni pṛthivī ca bhavatyuta /
MBh, 12, 218, 9.2 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte /
MBh, 12, 220, 27.2 māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ityuta //
MBh, 12, 224, 49.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhātyuta //
MBh, 12, 228, 17.2 tathā dehād vimuktasya pūrvarūpaṃ bhavatyuta //
MBh, 12, 231, 10.2 indriyāṇi pṛthak tvarthānmanaso darśayantyuta //
MBh, 12, 252, 16.2 anye tān āhur unmattān api cāvahasantyuta //
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 255, 37.2 uta yajñā utāyajñā makhaṃ nārhanti te kvacit /
MBh, 12, 255, 37.2 uta yajñā utāyajñā makhaṃ nārhanti te kvacit /
MBh, 12, 256, 10.1 prajāpatistān uvāca viṣamaṃ kṛtam ityuta /
MBh, 12, 260, 28.2 saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta //
MBh, 12, 261, 8.2 prajanaṃ cāpyutānyatra na kathaṃcana vidyate //
MBh, 12, 261, 28.1 moghānyaguptadvārasya sarvāṇyeva bhavantyuta /
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
MBh, 12, 281, 2.2 sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam //
MBh, 12, 282, 16.2 nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ //
MBh, 12, 286, 36.1 sāntvenānupradānena priyavādena cāpyuta /
MBh, 12, 290, 62.1 tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta /
MBh, 12, 290, 76.3 ājanmamaraṇaṃ vā te smarantyuta na vānagha //
MBh, 12, 291, 17.2 mahān iti ca yogeṣu viriñca iti cāpyuta //
MBh, 12, 292, 24.3 prakṛtyātmānam evātmā evaṃ pravibhajatyuta //
MBh, 12, 293, 13.1 ṛte na puruṣeṇeha strī garbhaṃ dhārayatyuta /
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 296, 6.2 avyaktabodhanāccaiva budhyamānaṃ vadantyuta //
MBh, 12, 306, 61.2 prāptam etanmayā kṛtsnaṃ vedyaṃ nityaṃ vadantyuta //
MBh, 12, 308, 134.2 ekam eva sa vai rājā puram adhyāvasatyuta //
MBh, 12, 321, 42.2 etad abhyadhikaṃ teṣāṃ yat te taṃ praviśantyuta //
MBh, 12, 326, 34.2 na ca jīvaṃ vinā brahman dhātavaśceṣṭayantyuta //
MBh, 12, 328, 43.1 sūryasya tapato lokān agneḥ somasya cāpyuta /
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 12, 330, 33.1 ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ityuta /
MBh, 12, 332, 14.2 paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta //
MBh, 12, 332, 15.2 manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta //
MBh, 12, 338, 1.2 bahavaḥ puruṣā brahmann utāho eka eva tu /
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 2, 80.2 pativratām imāṃ sādhvīṃ tavodvīkṣitum apyuta //
MBh, 13, 6, 3.1 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ityuta /
MBh, 13, 8, 2.2 manuṣyaloke sarvasmin yad amutreha cāpyuta //
MBh, 13, 10, 41.2 varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama /
MBh, 13, 15, 2.2 brahmaṇyenānṛśaṃsena śraddadhānena cāpyuta /
MBh, 13, 31, 2.1 viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ityuta /
MBh, 13, 31, 41.2 prādravannagaraṃ hitvā bhṛgor āśramam apyuta //
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 40, 37.2 vāyubhūtaśca sa punar devarājo bhavatyuta //
MBh, 13, 43, 7.2 paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta //
MBh, 13, 44, 33.2 ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta //
MBh, 13, 46, 12.2 dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta //
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 60, 11.1 yāvato vai sādhudharmān santaḥ saṃvartayantyuta /
MBh, 13, 61, 27.1 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjantyuta /
MBh, 13, 61, 91.2 na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta //
MBh, 13, 62, 2.1 kena tuṣyanti te sadyastuṣṭāḥ kiṃ pradiśantyuta /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
MBh, 13, 62, 29.2 sarvāṇyanyāni dānāni parokṣaphalavantyuta //
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 66, 8.1 anne datte nareṇeha prāṇā dattā bhavantyuta /
MBh, 13, 67, 13.2 brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 13, 71, 4.2 tattvataḥ śrotum icchāmi godā yatra viśantyuta //
MBh, 13, 72, 22.2 gosahasreṇa samitā tasya dhenur bhavatyuta //
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
MBh, 13, 83, 36.2 devatāste prayacchanti suvarṇaṃ ye dadatyuta /
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 90, 21.3 vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta //
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 92, 2.1 ṛṣayo dharmanityāstu kṛtvā nivapanānyuta /
MBh, 13, 92, 12.2 na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta /
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 14.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 13, 95, 22.3 bhavatyāḥ saṃmate sarve gṛhṇīmahi bisānyuta //
MBh, 13, 101, 35.1 sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta /
MBh, 13, 103, 36.3 pūrṇacandrapratīkāśā dīpadāśca bhavantyuta //
MBh, 13, 104, 22.2 sarvasaṅgavinirmuktaṃ chandāṃsyuttārayantyuta //
MBh, 13, 104, 23.2 niścayaṃ nādhigacchāmi kathaṃ mucyeyam ityuta //
MBh, 13, 105, 1.3 uta tatrāpi nānātvaṃ tanme brūhi pitāmaha //
MBh, 13, 112, 93.2 makṣikāsaṃghavaśago bahūnmāsān bhavatyuta /
MBh, 13, 112, 107.2 sukhaduḥkhasamāyuktā vyādhitāste bhavantyuta //
MBh, 13, 112, 109.2 arogā rūpavantaste dhaninaśca bhavantyuta //
MBh, 13, 121, 11.1 alpo 'pi tādṛśo dāyo bhavatyuta mahāphalaḥ /
MBh, 13, 148, 32.2 kṛtvā tu sādhuṣvākhyeyaṃ te tat praśamayantyuta //
MBh, 14, 4, 24.2 sa yakṣyamāṇo dharmātmā śātakumbhamayānyuta /
MBh, 14, 9, 6.2 devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān /
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 29, 21.2 nārhantīha bhavanto māṃ nivārayitum ityuta //
MBh, 14, 46, 25.1 na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet /
MBh, 14, 49, 42.3 evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta //
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 53, 15.1 adharme vartamānānāṃ sarveṣām aham apyuta /
MBh, 14, 68, 14.2 uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayantyuta //
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
MBh, 15, 15, 9.2 śanaiḥ śanaistadānyonyam abruvan svamatānyuta //
MBh, 15, 17, 22.2 durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta //
MBh, 15, 19, 5.1 bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta /
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
MBh, 17, 1, 18.2 utsṛjyābharaṇānyaṅgājjagṛhe valkalānyuta //
MBh, 18, 2, 41.1 nakulaḥ sahadevo 'haṃ dhṛṣṭadyumno 'ham ityuta /