Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
VSM, 8, 20.2 ṛdhag ayā ṛdhag utāśamiṣṭhāḥ prajānan yajñam upayāhi vidvānt svāhā //
VSM, 8, 23.3 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit /
VSM, 8, 25.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
VSM, 9, 6.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣv aśvā bhavata vājinaḥ /
VSM, 9, 15.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 77.1 yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta /
VSM, 11, 78.1 daṃṣṭrābhyāṃ malimlūn jambhyais taskarāṁ uta /
VSM, 12, 76.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
VSM, 12, 90.1 muñcantu mā śapathyād atho varuṇyād uta /
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
VSM, 13, 28.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
VSM, 13, 45.1 yo 'gnir agner adhyajāyata śokāt pṛthivyā uta vā divas pari /
VSM, 13, 52.2 rakṣā tokam uta tmanā //