Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 2, 126.36 kailāsārohaṇaṃ proktaṃ yatra yakṣair balotkaṭaiḥ /
MBh, 1, 16, 36.2 ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ /
MBh, 1, 127, 9.2 bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ //
MBh, 1, 142, 14.2 kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau //
MBh, 2, 4, 1.9 dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam /
MBh, 2, 58, 19.2 kitavā yāni dīvyantaḥ pralapantyutkaṭā iva //
MBh, 2, 58, 43.1 saubalastvavicāryaiva jitakāśī madotkaṭaḥ /
MBh, 3, 19, 18.1 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ /
MBh, 3, 25, 19.1 kareṇuyūthaiḥ saha yūthapānāṃ madotkaṭānām acalaprabhāṇām /
MBh, 3, 120, 12.2 na vidyate jāmbavatīsutasya raṇe 'viṣahyaṃ hi raṇotkaṭasya //
MBh, 3, 120, 18.2 raṇotkaṭau sāraṇacārudeṣṇau kulocitaṃ viprathayantu karma //
MBh, 3, 155, 56.1 kāṃścicchakunajātāṃś ca viṭapeṣūtkaṭān api /
MBh, 3, 233, 20.1 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ /
MBh, 3, 234, 7.2 āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ //
MBh, 3, 234, 9.1 mādrīputrāvapi tathā yudhyamānau balotkaṭau /
MBh, 3, 237, 10.2 tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau /
MBh, 3, 255, 3.2 tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān //
MBh, 3, 259, 39.1 daśagrīvastu daityānāṃ devānāṃ ca balotkaṭaḥ /
MBh, 3, 264, 45.1 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ /
MBh, 4, 6, 7.2 samīpam āyāti ca me gatavyatho yathā gajastāmarasīṃ madotkaṭaḥ //
MBh, 5, 3, 18.2 samapramāṇān pāṇḍūnāṃ samavīryānmadotkaṭān //
MBh, 5, 154, 17.1 vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ /
MBh, 5, 166, 22.1 hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ /
MBh, 5, 166, 25.1 te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ /
MBh, 6, 50, 40.3 śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ //
MBh, 6, 79, 12.2 irāvantam abhiprekṣya sameyātāṃ raṇotkaṭau /
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 112, 97.2 punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ /
MBh, 7, 37, 10.2 rathair aśvair gajaiścānye pādātaiśca balotkaṭāḥ //
MBh, 7, 103, 31.1 tathā tu nardamāne vai bhīmasene raṇotkaṭe /
MBh, 7, 117, 20.2 dviradāviva saṃkruddhau vāśitārthe madotkaṭau //
MBh, 7, 117, 35.2 raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām //
MBh, 7, 128, 5.2 viṣāṇair dārayāmāsuḥ saṃkruddhāśca madotkaṭāḥ //
MBh, 7, 141, 50.2 tava putro mahārāja jitakāśī madotkaṭaḥ //
MBh, 7, 146, 51.1 paśyatastava putrasya karṇasya ca madotkaṭāḥ /
MBh, 8, 4, 14.1 tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ /
MBh, 8, 4, 37.1 abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ /
MBh, 8, 5, 71.1 yaś ca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam /
MBh, 8, 11, 11.2 rathacaryāgatau śūrau śuśubhāte raṇotkaṭau //
MBh, 8, 12, 58.1 padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni /
MBh, 8, 19, 52.1 vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ /
MBh, 8, 30, 17.2 āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ //
MBh, 8, 34, 35.2 madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram //
MBh, 8, 62, 36.1 sukalpitā haimavatā madotkaṭā raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ /
MBh, 9, 8, 4.2 vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ //
MBh, 9, 15, 2.1 pīḍitāstāvakāḥ sarve pradhāvanto raṇotkaṭāḥ /
MBh, 9, 16, 69.2 hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau //
MBh, 9, 26, 19.2 ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ /
MBh, 9, 44, 36.1 vakrānuvakrau balinau meṣavaktrau balotkaṭau /
MBh, 9, 54, 27.2 vāśitāsaṃgame dṛptau śaradīva madotkaṭau //
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 10, 7, 28.1 pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ /
MBh, 11, 20, 1.3 pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam //
MBh, 12, 4, 9.2 sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ //
MBh, 12, 29, 56.2 yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ //
MBh, 12, 117, 35.1 taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 217, 55.1 tvām apyatibalaṃ śakraṃ devarājaṃ balotkaṭam /
MBh, 13, 14, 89.1 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam /
MBh, 13, 110, 110.1 strībhir manobhirāmābhī ramamāṇo madotkaṭaḥ /
MBh, 13, 110, 118.2 manobhirāmā madhurā ramayanti madotkaṭāḥ //
MBh, 16, 4, 16.1 tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ /
MBh, 18, 5, 19.1 dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ /