Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Ayurvedarasāyana
Bhāratamañjarī
Rājanighaṇṭu
Sarvāṅgasundarā

Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 11.1 dravyam ūrdhvagamaṃ tatra prāyo 'gnipavanotkaṭam /
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Utt., 20, 3.1 dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam /
Matsyapurāṇa
MPur, 154, 498.1 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram /
MPur, 173, 31.1 etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam /
Suśrutasaṃhitā
Su, Utt., 64, 23.2 hemante lavaṇakṣāratiktāmlakaṭukotkaṭam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
SKBh zu SāṃKār, 16.2, 1.18 deveṣu sattvam utkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhinaḥ /
SKBh zu SāṃKār, 16.2, 1.19 manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhinaḥ /
SKBh zu SāṃKār, 16.2, 1.20 tiryakṣu tama utkaṭaṃ bhavati sattvarajasī udāsīne tena te 'tyantamūḍhāḥ /
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
SKBh zu SāṃKār, 54.2, 1.6 madhye mānuṣe raja utkaṭam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 2.0 dravādiguṇotkaṭaṃ snehanādikaraṃ ca dravyam āpyam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 2.0 sūkṣmādiguṇotkaṭaṃ sauṣiryādikaraṃ ca dravyaṃ nābhasam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 3.0 tatrāgnipavanotkaṭam ūrdhvagamam bhūmitoyaguṇam adhogamam //
Bhāratamañjarī
BhāMañj, 16, 18.2 tṛṇamapyabhavattatra brahmadaṇḍamadotkaṭam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 152.1 aikṣavaṃ tu bhavenmadyaṃ śiśiraṃ ca madotkaṭam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //