Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Sarvāṅgasundarā
Rasaratnasamuccayaṭīkā

Buddhacarita
BCar, 2, 3.2 madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam //
Mahābhārata
MBh, 2, 58, 19.2 kitavā yāni dīvyantaḥ pralapantyutkaṭā iva //
MBh, 3, 233, 20.1 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ /
MBh, 5, 166, 22.1 hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ /
MBh, 5, 166, 25.1 te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ /
MBh, 7, 37, 10.2 rathair aśvair gajaiścānye pādātaiśca balotkaṭāḥ //
MBh, 7, 128, 5.2 viṣāṇair dārayāmāsuḥ saṃkruddhāśca madotkaṭāḥ //
MBh, 7, 146, 51.1 paśyatastava putrasya karṇasya ca madotkaṭāḥ /
MBh, 8, 4, 37.1 abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ /
MBh, 8, 19, 52.1 vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ /
MBh, 8, 30, 17.2 āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ //
MBh, 8, 62, 36.1 sukalpitā haimavatā madotkaṭā raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ /
MBh, 9, 15, 2.1 pīḍitāstāvakāḥ sarve pradhāvanto raṇotkaṭāḥ /
MBh, 9, 26, 19.2 ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ /
MBh, 10, 7, 28.1 pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ /
MBh, 12, 4, 9.2 sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ //
MBh, 18, 5, 19.1 dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ /
Rāmāyaṇa
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ki, 24, 38.2 tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ //
Rām, Su, 7, 45.1 candrāṃśukiraṇābhāśca hārāḥ kāsāṃcid utkaṭāḥ /
Rām, Su, 59, 10.1 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ /
Rām, Su, 60, 9.2 madhūcchiṣṭena kecic ca jaghnur anyonyam utkaṭāḥ //
Rām, Yu, 4, 58.2 bubhujur vānarāstatra pādapānāṃ balotkaṭāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 41.2 asārasya hi jāyante naṭasyātyutkaṭā rasāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 10.2 duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitāḥ //
KūPur, 1, 43, 29.2 ityete devacaritā utkaṭāḥ parvatottamāḥ //
Liṅgapurāṇa
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 49, 48.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
LiPur, 1, 49, 52.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
Matsyapurāṇa
MPur, 84, 7.1 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
Viṣṇupurāṇa
ViPur, 1, 5, 37.2 rajomātrotkaṭā jātā manuṣyā dvijasattama //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
Bhāratamañjarī
BhāMañj, 1, 913.2 prabhavāmo vayaṃ rātrau jātādhikabalotkaṭāḥ //
BhāMañj, 13, 704.2 marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.2 rāgatattve sthitā hy ete rudrāstīvrabalotkaṭāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //