Occurrences

Avadānaśataka
Mahābhārata
Bṛhatkathāślokasaṃgraha
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kokilasaṃdeśa

Avadānaśataka
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
Mahābhārata
MBh, 3, 79, 10.1 evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 2.2 tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ //
BKŚS, 5, 289.1 yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim /
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 18, 310.2 rājahaṃsāv ivotkaṇṭhau prītau samacarāvahi //
BKŚS, 18, 427.1 tasmād utkaṇṭhayotkaṇṭhaṃ tvayi tāta didṛkṣayā /
BKŚS, 19, 112.1 tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ /
BKŚS, 20, 282.2 utkaṇṭhaḥ sarvataḥ paśyañ jīmūtam iva cātakaḥ //
Meghadūta
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 10.2 drakṣye cirotkaṇṭhamanā maharṣibhir unnīyamānaṃ ca mṛḍādhvaradhvajam //
BhāgPur, 4, 9, 43.1 parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭhamanāḥ śvasan /
Bhāratamañjarī
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
Garuḍapurāṇa
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
Kathāsaritsāgara
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
Kokilasaṃdeśa
KokSam, 1, 69.2 hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi //
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /