Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Āryāsaptaśatī
Haṃsadūta

Carakasaṃhitā
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Mahābhārata
MBh, 3, 45, 30.2 notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati //
MBh, 3, 88, 30.2 bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi //
MBh, 3, 206, 9.3 prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi /
MBh, 3, 206, 14.1 kartum arhasi notkaṇṭhāṃ tvadvidhā hyaviṣādinaḥ /
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ /
MBh, 12, 164, 11.1 taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi /
MBh, 13, 14, 195.1 tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi /
Rāmāyaṇa
Rām, Yu, 5, 19.2 sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam //
Rām, Utt, 30, 16.2 śatakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam //
Amarakośa
AKośa, 1, 233.2 syāc cintā smṛtirādhyānamutkaṇṭhotkalike same //
Amaruśataka
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 102.1 na cotkaṇṭhā tvayā kāryā svajane matsanāthayā /
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 11, 38.1 utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam /
BKŚS, 16, 18.1 atha niṣkāraṇotkaṇṭhākaram udyānamandiram /
BKŚS, 18, 427.1 tasmād utkaṇṭhayotkaṇṭhaṃ tvayi tāta didṛkṣayā /
BKŚS, 19, 147.2 yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām //
BKŚS, 20, 44.2 utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam //
BKŚS, 20, 51.1 śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ /
BKŚS, 20, 300.2 utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate //
BKŚS, 20, 300.2 utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate //
BKŚS, 22, 259.2 yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā //
Daśakumāracarita
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 2, 203.1 so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi //
Harṣacarita
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 231.1 utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṃ kathamapi divasaśeṣamanaiṣīt //
Kirātārjunīya
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 7, 2.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ /
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kāvyālaṃkāra
KāvyAl, 1, 44.1 yadi cotkaṇṭhayā yattadunmatta iva bhāṣate /
KāvyAl, 2, 27.2 sa priyāsaṃgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam //
Matsyapurāṇa
MPur, 154, 426.2 haradarśanasaṃjātamahotkaṇṭhā himādrijā //
MPur, 154, 546.2 īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka /
Meghadūta
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Megh, Uttarameghaḥ, 42.1 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena /
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Viṣṇupurāṇa
ViPur, 5, 24, 8.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //
Śatakatraya
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 2, 86.1 pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate /
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
Abhidhānacintāmaṇi
AbhCint, 2, 226.1 autsukyaṃ raṇaraṇakotkaṇṭhe āyallakāratī /
Bhāratamañjarī
BhāMañj, 1, 1286.1 gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ /
BhāMañj, 1, 1300.2 yudhiṣṭhirāntikaṃ prāyātsotkaṇṭhaḥ śvetavāhanaḥ //
BhāMañj, 13, 1261.2 ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata //
Gītagovinda
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
Kathāsaritsāgara
KSS, 1, 3, 29.1 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 3, 1, 107.2 gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ //
KSS, 3, 3, 62.2 kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva //
KSS, 3, 4, 371.2 ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ //
KSS, 3, 4, 400.2 ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
Narmamālā
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
Āryāsaptaśatī
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 359.1 prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu /
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //