Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Śatakatraya
Kathāsaritsāgara
Mṛgendraṭīkā
Āryāsaptaśatī
Haṃsadūta

Mahābhārata
MBh, 3, 45, 30.2 notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati //
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ /
Rāmāyaṇa
Rām, Yu, 5, 19.2 sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 102.1 na cotkaṇṭhā tvayā kāryā svajane matsanāthayā /
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 22, 259.2 yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā //
Daśakumāracarita
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
Matsyapurāṇa
MPur, 154, 426.2 haradarśanasaṃjātamahotkaṇṭhā himādrijā //
MPur, 154, 546.2 īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka /
Śatakatraya
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
Kathāsaritsāgara
KSS, 1, 3, 29.1 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
Āryāsaptaśatī
Āsapt, 2, 359.1 prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu /
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //