Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 15, 3.1 ye nadīnāṃ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVŚ, 3, 24, 4.1 ud utsaṃ śatadhāraṃ sahasradhāram akṣitam /
AVŚ, 3, 24, 4.2 evāsmākedaṃ dhānyaṃ sahasradhāram akṣitam //
AVŚ, 3, 24, 7.2 tāv ihā vahatāṃ sphātiṃ bahuṃ bhūmānam akṣitam //
AVŚ, 3, 29, 4.2 pradātopa jīvati pitṝṇāṃ loke 'kṣitam //
AVŚ, 3, 29, 5.2 pradātopa jīvati sūryāmāsayor akṣitam //
AVŚ, 4, 5, 7.2 otsūryam anyānt svāpayāvyuṣaṃ jāgṛtād aham indra ivāriṣṭo akṣitaḥ //
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 6, 142, 2.2 tad ucchrayasva dyaur iva samudra ivaidhy akṣitaḥ //
AVŚ, 6, 142, 3.1 akṣitās ta upasado 'kṣitāḥ santu rāśayaḥ /
AVŚ, 6, 142, 3.1 akṣitās ta upasado 'kṣitāḥ santu rāśayaḥ /
AVŚ, 6, 142, 3.2 pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ //
AVŚ, 6, 142, 3.2 pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ //
AVŚ, 7, 17, 2.1 dhātā dadhātu dāśuṣe prācīṃ jīvātum akṣitām /
AVŚ, 7, 76, 4.2 tad akṣitasya bheṣajam ubhayoḥ sukṣatasya ca //
AVŚ, 7, 80, 2.2 sa no dadātv akṣitāṃ rayim anupadasvatīm //
AVŚ, 7, 81, 6.1 yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti /
AVŚ, 7, 81, 6.1 yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti /
AVŚ, 10, 6, 14.2 tam āpo bibhratīr maṇiṃ sadā dhāvanty akṣitāḥ /
AVŚ, 11, 1, 20.1 sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ /
AVŚ, 18, 4, 36.1 sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe /