Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Kāvyālaṃkāra
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 4, 18.1 varṇāntaragamanam utkarṣāpakarṣābhyāṃ saptame pañcame vācāryāḥ //
Carakasaṃhitā
Ca, Cik., 2, 13.3 tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṃśataḥ prayojyāni nātaḥ paramutkarṣaḥ /
Mahābhārata
MBh, 12, 280, 3.2 utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā //
Nyāyasūtra
NyāSū, 5, 1, 1.0 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptipraṣaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //
NyāSū, 5, 1, 4.0 utkarṣasamādijātiṣaṭkaprakaraṇam //
NyāSū, 5, 1, 5.0 sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarṣāpakarṣavarṇyavikalpasādhyasamāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 15.1 samagraguṇasāreṣu śaktyutkarṣavivartiṣu /
AHS, Sū., 20, 34.2 āśukṛccirakāritvaṃ guṇotkarṣāpakṛṣṭatā //
AHS, Nidānasthāna, 6, 2.2 jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ //
AHS, Cikitsitasthāna, 7, 3.2 madyasya viṣasādṛśyād viṣaṃ tūtkarṣavṛttibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 598.1 praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ /
Daśakumāracarita
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
Kāvyādarśa
KāvĀ, 1, 22.2 tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.2 ity anyonyopamā seyam anyonyotkarṣaśaṃsinī //
Kāvyālaṃkāra
KāvyAl, 1, 22.2 na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 3, 19, 5.0 utkarṣāpekṣo draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 9, 12.0 hiśabdo 'yamuttamotkarṣāpekṣo draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 13, 3.0 śabdo nindottamotkarṣopakṣepe draṣṭavyaḥ //
Suśrutasaṃhitā
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 45, 6.2 tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa /
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.1 rasavīryaprabhṛtayo bhūtotkarṣāpakarṣataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.2 bhūtotkarṣāpakarṣeṇa bhedo yo 'lpena kalpyate //
Garuḍapurāṇa
GarPur, 1, 155, 3.1 jīvitāntāḥ prajāyante viṣeṇotkarṣavartinā /
Kathāsaritsāgara
KSS, 3, 4, 283.2 bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
Rasaratnasamuccaya
RRS, 8, 15.1 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
Rasendracintāmaṇi
RCint, 7, 88.2 guṭī bhavati pītābhā varṇotkarṣavidhāyinī //
Rasendracūḍāmaṇi
RCūM, 4, 14.2 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
Rasārṇava
RArṇ, 17, 133.2 saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //
RArṇ, 17, 151.2 taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 86.0 ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
Ānandakanda
ĀK, 1, 25, 12.1 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
Āryāsaptaśatī
Āsapt, 1, 47.2 abhisārikeva ramayati sūktiḥ sotkarṣaśṛṅgārā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
Janmamaraṇavicāra
JanMVic, 1, 64.2 harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt //
Mugdhāvabodhinī
MuA zu RHT, 5, 4.2, 7.0 mākṣikasya vāpo hemno varṇotkarṣaprada iti bhāvaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 91.2, 4.0 atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā //