Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kirātārjunīya
Ratnaṭīkā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Rasendracintāmaṇi
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 4, 1, 30.1 varṇotkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañcaśato daṇḍaḥ //
Buddhacarita
BCar, 11, 19.1 āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva /
Carakasaṃhitā
Ca, Cik., 1, 3, 50.2 vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo 'pi vā //
Mahābhārata
MBh, 12, 276, 24.1 karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā /
MBh, 12, 280, 5.1 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā /
MBh, 14, 36, 26.1 teṣām utkarṣam udrekaṃ vakṣyāmyaham ataḥ param /
Manusmṛti
ManuS, 4, 244.2 ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet //
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
ManuS, 10, 42.2 utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ //
Kirātārjunīya
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 84.2 utsāhātiśayaṃ kurvan śuddhotkarṣaṃ vivardhayan //
Viṣṇupurāṇa
ViPur, 6, 2, 18.1 dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau /
Bhāratamañjarī
BhāMañj, 13, 1036.2 prakhyāpayenna saṃsatsu svotkarṣaṃ paranindayā //
Hitopadeśa
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 65.2 svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ /
Rasendracintāmaṇi
RCint, 8, 227.2 vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //
Rasārṇava
RArṇ, 2, 6.1 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
Ānandakanda
ĀK, 1, 2, 6.2 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ //
Āryāsaptaśatī
Āsapt, 2, 271.1 durjanasahavāsād api śīlotkarṣaṃ na sajjanas tyajati /
Mugdhāvabodhinī
MuA zu RHT, 5, 5.2, 1.0 mākṣikasatvacāraṇādrase guṇotkarṣam āha mākṣikasatvamityādi //
MuA zu RHT, 5, 7.2, 1.0 mākṣikasatvotkarṣamāha netyādi //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 17.2, 3.0 punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ //