Occurrences

Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 61.0 sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ //
Buddhacarita
BCar, 4, 23.2 nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ //
BCar, 14, 9.1 sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām /
Carakasaṃhitā
Ca, Sū., 10, 10.1 sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati /
Ca, Sū., 26, 55.1 madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ /
Mahābhārata
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 1, 201, 31.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 1, 213, 54.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 5, 121, 16.1 nāvamānyāstvayā rājann avarotkṛṣṭamadhyamāḥ /
MBh, 5, 139, 35.2 utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati //
MBh, 9, 22, 17.2 utkṛṣṭaiḥ siṃhanādaiśca garjitena ca dhanvinām //
MBh, 12, 343, 11.1 śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ /
MBh, 13, 107, 124.2 tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet //
Manusmṛti
ManuS, 3, 44.2 vasanasya daśā grāhyā śūdrayotkṛṣṭavedane //
ManuS, 3, 132.1 jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca /
ManuS, 5, 163.1 patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate /
ManuS, 7, 126.1 paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam /
ManuS, 8, 73.2 sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān //
ManuS, 8, 281.1 sahāsanam abhiprepsur utkṛṣṭasyāpakṛṣṭajaḥ /
ManuS, 8, 365.1 kanyām bhajantīm utkṛṣṭaṃ na kiṃcid api dāpayet /
ManuS, 9, 35.1 bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate /
ManuS, 9, 87.1 utkṛṣṭāyābhirūpāya varāya sadṛśāya ca /
ManuS, 9, 331.1 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
ManuS, 9, 331.2 brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute //
ManuS, 10, 96.1 yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ /
Rāmāyaṇa
Rām, Ār, 30, 7.2 airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 10.2 marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt //
Bodhicaryāvatāra
BoCA, 5, 89.2 hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret //
BoCA, 8, 12.1 īrṣyotkṛṣṭāt samādvaṃdvo hīnānmānaḥ stutermadaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti //
BKŚS, 17, 172.2 tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam //
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 266.1 atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ /
BKŚS, 23, 51.2 tasyottānatvam utkṛṣṭaṃ kṣodas tatra yataḥ sthitaḥ //
Daśakumāracarita
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Kātyāyanasmṛti
KātySmṛ, 1, 84.2 utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām //
KātySmṛ, 1, 348.2 notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā //
KātySmṛ, 1, 801.1 ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ /
Kūrmapurāṇa
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 29, 41.2 prāpyate gatirutkṛṣṭā yāvimukte tu labhyate //
Laṅkāvatārasūtra
LAS, 1, 44.70 vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca /
LAS, 2, 73.1 sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
Liṅgapurāṇa
LiPur, 1, 24, 46.2 sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ //
Matsyapurāṇa
MPur, 172, 33.1 vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam /
Nāradasmṛti
NāSmṛ, 2, 1, 54.1 utkṛṣṭaṃ cāpakṛṣṭaṃ ca tayoḥ karma na vidyate /
NāSmṛ, 2, 15/16, 26.1 sahāsanam abhiprepsur utkṛṣṭasyāvakṛṣṭajaḥ /
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 9, 2.1 sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ //
PABh zu PāśupSūtra, 1, 28, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 4.0 abhyadhikaḥ utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 6, 22.0 utkṛṣṭeṣv asaṃbhavāt //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Viṣṇupurāṇa
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
Viṣṇusmṛti
ViSmṛ, 8, 39.2 sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 45.1 tasmin vimāna utkṛṣṭāṃ śayyāṃ ratikarīṃ śritā /
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 8, 37.1 padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me /
BhāgPur, 4, 15, 15.2 indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ //
Garuḍapurāṇa
GarPur, 1, 86, 14.2 dīpaṃ naivedyam utkṛṣṭaṃ mālyāni vividhāni ca //
GarPur, 1, 122, 1.2 vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmi te /
GarPur, 1, 162, 13.2 utkṛṣṭe 'nilapittābhyāṃ kaṭurvā madhuraḥ kaphaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 24.1, 3.0 taddvayamapi pakṣāntaramāha nirgataṃ aṣṭādaśa bhavati utkṛṣṭaṃ vā sampadyate pravartata evaṃ srāvyāḥ //
Rasaratnasamuccaya
RRS, 3, 156.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
Rasendracintāmaṇi
RCint, 6, 19.2 lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //
Rasendracūḍāmaṇi
RCūM, 11, 112.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
Rasādhyāya
RAdhy, 1, 335.1 utkṛṣṭasarjikā turyamapānāṃ sūkṣmacūrṇakam /
RAdhy, 1, 336.2 utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //
RAdhy, 1, 358.1 utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /
RAdhy, 1, 367.2 utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ //
RAdhy, 1, 439.1 utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ /
RAdhy, 1, 452.2 utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 230.2, 9.0 iti sarvotkṛṣṭā hemarājiḥ samāptaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 15.0 pāvanānāṃ pāvakānāṃ param utkṛṣṭam //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
TantraS, Dvāviṃśam āhnikam, 6.0 tatra ca uttara uttara utkṛṣṭaḥ pūrvaḥ pūrvas tadrucyartham //
Tantrāloka
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
TĀ, 21, 18.1 uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt /
TĀ, 21, 36.2 antarbahirdvayaucityāttadatrotkṛṣṭamucyate //
Ānandakanda
ĀK, 2, 1, 272.2 rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 6.0 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.2 nijairvarṇaiḥ samāyuktā utkṛṣṭā rasakarmaṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 8.0 śuddhaṃ tāmraṃ svasvajātyutkṛṣṭam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
Kokilasaṃdeśa
KokSam, 1, 76.1 sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyos tadapi mahimā kāpi madhyaśritānām /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 15.0 etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 3, 20.2, 2.0 rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ //
MuA zu RHT, 3, 27.2, 5.0 gaganacāraṇānantaramanyotkṛṣṭaprakāro nirdiśyate iti bhāvaḥ //
MuA zu RHT, 4, 7.2, 1.0 sasattvabalavatvābhyām utkṛṣṭatvād vajrābhraṃ punaḥ praśaṃsati sitetyādi //
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 16, 1.2, 3.0 sāraṇamutkṛṣṭaṃ matvā stuvannāha itītyādi //
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 6.0 evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 49.1 utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /