Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.23 puruṣo vā akṣitiḥ /
BĀU, 1, 5, 2.26 puruṣo vā akṣitiḥ /
BĀU, 2, 2, 2.1 tam etāḥ saptākṣitaya upatiṣṭhante /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.1 dhātā dadātu dāśuṣe prācīṃ jīvātum akṣitim /
Ṛgveda
ṚV, 1, 40, 4.1 yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ /
ṚV, 8, 103, 5.1 sa dṛᄆhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ /
ṚV, 9, 66, 7.2 dadhāno akṣiti śravaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /