Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
RArṇ, 1, 44.2 uttamo mantravādastu rasavādo mahottamaḥ //
RArṇ, 1, 44.2 uttamo mantravādastu rasavādo mahottamaḥ //
RArṇ, 3, 8.2 kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati //
RArṇ, 4, 43.2 mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //
RArṇ, 5, 31.2 nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ //
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 6, 44.2 uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam //
RArṇ, 6, 47.2 catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham //
RArṇ, 6, 73.2 uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ //
RArṇ, 6, 84.0 eṣa kāpāliko yogo vajramāraṇa uttamaḥ //
RArṇ, 6, 129.2 vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //
RArṇ, 6, 131.2 chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //
RArṇ, 7, 74.1 tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /
RArṇ, 7, 103.2 guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //
RArṇ, 7, 105.2 ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //
RArṇ, 7, 110.2 śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //
RArṇ, 8, 60.3 ekaikamuttame hemni vāhayet suravandite //
RArṇ, 11, 14.1 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
RArṇ, 11, 86.2 dolāsvedena tat pakvaṃ hemajāraṇamuttamam //
RArṇ, 11, 108.0 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 12, 4.1 niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /
RArṇ, 12, 4.2 adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //
RArṇ, 12, 9.1 tārasya pattralepena ardhārdhakāñcanottamam /
RArṇ, 12, 89.1 lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
RArṇ, 12, 165.0 pañcaviṃśaddinānte tu jāyate kanakottamam //
RArṇ, 12, 172.1 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /
RArṇ, 12, 213.2 sitapītādivarṇāḍhyaṃ tacca devi rasottamam //
RArṇ, 12, 262.2 praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /
RArṇ, 12, 288.2 amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //
RArṇ, 13, 2.3 uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā //
RArṇ, 13, 4.1 sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /
RArṇ, 13, 7.1 uttamo mūlabandhastu madhyamaṃ rasabandhanam /
RArṇ, 14, 76.0 punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //
RArṇ, 14, 139.0 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 15, 103.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 15, 180.1 tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /
RArṇ, 15, 181.2 sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //
RArṇ, 15, 183.3 jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //
RArṇ, 15, 184.3 snuhyarkapayasā yuktaṃ peṣayennigalottamam //
RArṇ, 15, 186.0 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
RArṇ, 16, 43.1 nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /
RArṇ, 16, 73.2 tattāraṃ jāyate devi devābharaṇamuttamam //
RArṇ, 17, 43.2 evaṃ vāratrayeṇaiva rañjayettāramuttamam //
RArṇ, 17, 104.2 ekaviṃśativārāṇi vaṅgaśodhanamuttamam //
RArṇ, 17, 119.2 paktvā pañcamṛdā devi hemotkarṣaṇamuttamam //
RArṇ, 17, 150.2 jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam //
RArṇ, 18, 10.1 laghumadhyottamairmānaiḥ trimāsaṃ pratyahaṃ pibet /
RArṇ, 18, 15.3 bhuktvā gacchedamaratāṃ kṣetrīkaraṇamuttamam //
RArṇ, 18, 19.1 ghṛtena madhunā lihyāt kṣetrīkaraṇamuttamam /
RArṇ, 18, 21.2 lihyādādau samadhvājyaṃ kṣetrīkaraṇamuttamam //
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
RArṇ, 18, 113.1 payasā kaṭukaṃ ghṛṣṭvā pathyaṃ krāmaṇamuttamam /
RArṇ, 18, 157.2 uttamaṃ devadeveśi rasakaṃ tu rasāyane //
RArṇ, 18, 166.2 kāminī sā samākhyātā uttamā ca rasāyane //
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
RArṇ, 18, 202.2 kāminī sā samākhyātā uttamā ca rasāyane //
RArṇ, 18, 223.1 vimānottamamārūḍhaṃ śaṅkhakāhalaniḥsvanaiḥ //