Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 3, 156.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RRS, 4, 5.1 padmarāgendranīlākhyau tathā marakatottamaḥ /
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
RRS, 4, 50.2 mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //
RRS, 5, 61.2 gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //
RRS, 5, 86.2 uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //
RRS, 5, 86.2 uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //
RRS, 5, 86.2 uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //
RRS, 5, 91.2 catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //
RRS, 5, 130.1 ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /
RRS, 5, 141.0 pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 6, 34.3 rasabandhe prayoge ca uttamā sā rasāyane //
RRS, 6, 36.1 evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
RRS, 7, 36.1 daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
RRS, 8, 9.2 bhavet pātanapiṣṭī sā rasasyottamasiddhidā //
RRS, 8, 30.2 haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam //
RRS, 9, 32.2 haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //
RRS, 12, 140.3 śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ //
RRS, 13, 84.2 aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam //
RRS, 14, 98.2 evaṃ samūhya dātavyā rogeṣu bhiṣaguttamaiḥ //
RRS, 15, 73.1 trailokyatilakaḥ so'yaṃ khyātaḥ sarvarasottamaḥ /
RRS, 22, 10.2 sevito guñjayā tulyaḥ sitayā ca rasottamaḥ //