Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 2, 155.2 kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ //
YāSmṛ, 2, 206.1 ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca /
YāSmṛ, 2, 211.1 traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ /
YāSmṛ, 2, 214.1 sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca /
YāSmṛ, 2, 234.2 akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet //
YāSmṛ, 2, 240.2 ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //
YāSmṛ, 2, 241.2 sa nāṇakaparīkṣī tu dāpya uttamasāhasam //
YāSmṛ, 2, 242.2 mānuṣe madhyamaṃ rājapuruṣeṣūttamaṃ damam //
YāSmṛ, 2, 243.2 aprāptavyavahāraṃ ca sa dāpyo damam uttamam //
YāSmṛ, 2, 249.2 arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ //
YāSmṛ, 2, 250.2 vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 276.2 dattvā caurasya vā hantur jānato dama uttamaḥ //
YāSmṛ, 2, 277.1 śastrāvapāte garbhasya pātane cottamo damaḥ /
YāSmṛ, 2, 277.2 uttamo vādhamo vāpi puruṣastrīpramāpaṇe //
YāSmṛ, 2, 286.1 sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ /
YāSmṛ, 2, 287.1 alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam /
YāSmṛ, 2, 288.2 dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā //
YāSmṛ, 2, 295.2 pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ //
YāSmṛ, 2, 296.1 abhakṣyeṇa dvijaṃ dūṣyo daṇḍya uttamasāhasam /
YāSmṛ, 2, 297.2 tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam //
YāSmṛ, 2, 303.2 rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ //
YāSmṛ, 3, 121.1 yo dravyadevatātyāgasambhūto rasa uttamaḥ /
YāSmṛ, 3, 123.1 khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam /