Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 3, 13.1 abhidhāya ca triparivartamatulamanivartyamuttamam /
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 9, 18.2 yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā //
SaundĀ, 9, 30.1 niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati /
SaundĀ, 10, 5.1 tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam /
SaundĀ, 10, 17.2 kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā //
SaundĀ, 10, 23.1 hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi /
SaundĀ, 10, 24.2 sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ //
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //
SaundĀ, 11, 41.1 tasya bhuktavataḥ svarge viṣayānuttamānapi /
SaundĀ, 12, 40.1 yasmāddharmasya cotpattau śraddhā kāraṇamuttamam /
SaundĀ, 15, 1.1 yatra tatra vivikte tu baddhvā paryaṅkamuttamam /
SaundĀ, 17, 24.1 tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //
SaundĀ, 17, 57.2 ūrdhvaṃgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni //
SaundĀ, 17, 57.2 ūrdhvaṃgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
SaundĀ, 18, 45.1 aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
SaundĀ, 18, 56.1 ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam /
SaundĀ, 18, 56.1 ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam /
SaundĀ, 18, 56.1 ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam /