Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 4, 13.2 manasaspata ity āsām uttamā //
VaitS, 3, 7, 4.9 uttamayā tṛtīyasavane //
VaitS, 3, 10, 1.1 marutaḥ potrād iti prathamottamābhyāṃ potā /
VaitS, 3, 10, 15.1 brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṃkṛtya śaṃsāvom ity adhvaryum āhvayate //
VaitS, 3, 11, 2.3 uttamā paridhānīyā //
VaitS, 3, 11, 3.1 triḥ prathamāṃ trir uttamām anvāha //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 13, 16.1 saṃ sakhyānīti saṃsṛjante 'hargaṇe prāg uttamāt //
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
VaitS, 4, 1, 10.1 ity aikāhikānām uttamayā paridadhāti //
VaitS, 4, 2, 3.2 madhyame paryāye madhyamāny uttama uttamāni //
VaitS, 4, 2, 3.2 madhyame paryāye madhyamāny uttama uttamāni //
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 5, 1, 17.1 ud uttamam iti pāśān unmucyamānān //
VaitS, 6, 2, 20.2 tāsām uttamena pādena praṇauti //
VaitS, 6, 2, 25.3 uttamāṃ janimāṃ janyām uttāmāṃ janīn vartmanyāt /
VaitS, 6, 2, 34.1 asyottamayā paridadhāti nityayā vā //
VaitS, 7, 3, 8.1 madhyamaṃ ced ukthyāgniṣṭomā uttame //
VaitS, 7, 3, 13.1 pṛṣṭhyottame viśvajid atirātro daśamam //