Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 4, 6.0 atha saṃmitam atha saṃmitam atha saṃmitatamam uttamam //
KS, 6, 4, 9.0 atha bhūyo 'tha bhūyo 'tha pūrṇam uttamaṃ bhūyaḥ //
KS, 6, 7, 22.0 imā evaitad iṣṭakā upadhāyottamaṃ nākaṃ rohati //
KS, 6, 7, 23.0 uttamas samānānāṃ bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 9, 31.0 yad eṣā gāyatry uttamā //
KS, 7, 15, 37.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 8, 5, 53.0 triṃśanmāne pūrvayor haviṣor deye catvāriṃśanmānam uttame //
KS, 10, 3, 20.0 yam uttamam ārjat taṃ sa rajjum apriyāya bhrātṛvyāya dadyāt //
KS, 10, 10, 58.0 madhyamām anūcyottamayā yajati //
KS, 10, 10, 59.0 uttamām anūcya punaḥ prathamayā yajati //
KS, 10, 10, 101.0 sa uttamāṃ vijitim asurair vyajayata //
KS, 10, 10, 107.0 uttamām eva vijitiṃ bhrātṛvyeṇa vijayate ya evaṃ vidvān etayā yajate //
KS, 12, 4, 22.0 naivāram uttamaṃ kuryāt //
KS, 12, 8, 29.0 dhātāram uttamaṃ kuryāt //
KS, 12, 12, 3.0 yad aindrī vapānām uttamā bhavati //
KS, 12, 12, 13.0 aindrī vapānām uttamā bhavati //
KS, 14, 9, 38.0 sārasvaty eteṣāṃ pañcānām uttamā bhavati //
KS, 14, 9, 39.0 sārasvata itareṣāṃ saptadaśānām uttamaḥ //
KS, 14, 9, 49.0 sārasvata uttamo bhavati //
KS, 14, 10, 18.0 āṣṭrādaṃṣṭram uttamam ukthānāṃ bhavati //
KS, 19, 2, 5.0 etena vai devā asurān uttamam abhyabhavan //
KS, 19, 9, 8.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 19, 10, 10.0 anuṣṭubhottamaṃ juhoti //
KS, 19, 10, 12.0 vācam evottamāṃ dadhāti //
KS, 19, 10, 13.0 tasmād vāk prāṇānām uttamā vihitaṃ vadati //
KS, 19, 11, 63.0 ud uttamaṃ varuṇa pāśam asmad iti śunaśśepo vā etām ājīgartir varuṇagṛhīto 'paśyat //
KS, 20, 1, 46.0 ekacitīkaṃ cinvītottamaṃ cinvānaḥ //
KS, 20, 6, 49.0 yady uttaravayase cinvīta prathamāyām anyāṃ cityām upadadhyād uttamāyām anyām //
KS, 20, 7, 16.0 eṣa vai svargasya lokasyottamapadī //
KS, 20, 11, 24.0 jyotir me yacchety uttamām //
KS, 20, 11, 25.0 jyotir evottamaṃ dadhāti //
KS, 20, 11, 26.0 tasmād vāk prāṇānāṃ jyotir uttamam //
KS, 21, 2, 26.0 virājam eva paśuṣūttamāṃ dadhāti //
KS, 21, 2, 27.0 tasmāt paśumān uttamāṃ vācaṃ vadati //
KS, 21, 3, 2.0 āyur evottamaṃ dadhāti //
KS, 21, 3, 3.0 tasmād āyuḥ prāṇānām uttamam //
KS, 21, 4, 18.0 tasmād etā uttamāyāṃ cityām upadhīyante //
KS, 21, 4, 19.0 uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 6, 52.0 yā uttamās tā yajamānaṃ vācayet //