Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Manusmṛti
Kātyāyanasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Sātvatatantra

Chāndogyopaniṣad
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
Gopathabrāhmaṇa
GB, 2, 5, 2, 5.0 uttameṣu paryāyeṣu stuvata uttamāny eva padāni punar ādadate //
Manusmṛti
ManuS, 3, 107.2 uttameṣūttamaṃ kuryāddhīne hīnaṃ same samam //
ManuS, 6, 65.2 deheṣu ca samutpattim uttameṣv adhameṣu ca //
Kātyāyanasmṛti
KātySmṛ, 1, 256.1 uttameṣu samasteṣu abhiśāpe samāgate /
Suśrutasaṃhitā
Su, Cik., 39, 12.2 hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 175.1 bhiṣaṅ mithyācarann uttameṣu puruṣeṣu //
Yājñavalkyasmṛti
YāSmṛ, 2, 206.1 ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca /
YāSmṛ, 2, 214.1 sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca /
Sātvatatantra
SātT, 4, 20.1 nivṛttiśāstraśravaṇair uttameṣu kṣamādibhiḥ /